मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् २१

संहिता

अषा॑ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् ।
भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥

पदपाठः

अषा॑ळ्हम् । यु॒त्ऽसु । पृत॑नासु । पप्रि॑म् । स्वः॒ऽसाम् । अ॒प्साम् । वृ॒जन॑स्य । गो॒पाम् ।
भ॒रे॒षु॒ऽजाम् । सु॒ऽक्षि॒तिम् । सु॒ऽश्रव॑सम् । जय॑न्तम् । त्वाम् । अनु॑ । म॒दे॒म॒ । सो॒म॒ ॥

सायणभाष्यम्

एकादशिनस्य सौम्यस्य पशोः पुरोडाशस्याषाळ्हं युत्स्वित्येषा याज्या । प्रदानानामिति खंडे सूत्रितम् । अषाळ्हं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजंति (आ ३-७) इति ॥

युत्सु युद्धेष्वषाळ्हम् । शत्रुभिरनभिभवनीयं तथा पृतनासु सेनासु पप्रिं जयस्य पूरयितारं स्वर्षां स्वर्गस्य सनितारं दातारं अप्सामपां वृष्टिलक्षणानामुदकानां दातारम् । यद्वा । अप्सामप्सातृकं भक्षकरहितम् । सर्वेषामनुग्राहकमित्यर्थः । वृजनस्य गोपाम् । वृज्यतेऽनेनेति वृजनं बलम् । तस्य गोपां गोपयितारं रक्षितारं भरेषुजाम् । भ्रियंत एषु हवींषीति भरा यागाः । तेषु प्रादुर्भवंतं सुक्षितं शोभननिवासस्थानं सुश्रवसं शोभनयशस्कं जयंतं शत्रूनभिभवंतम् । हे सोम ईदृग्भूतं त्वामनुलक्ष्यमदेम हर्षयक्ता भवेम ॥ अषाळ्हम् । षह अभिभवे । साढ्यै साढ्वा साढेति निगमे (पा ६-३-११३) इति निपातनात् सहिवहोरोदवर्णस्य (पा ६-३-११२) इत्योत्वाभावः । सहेः साडः स इति षत्वम् । पप्रिम् । पृ पालनपूरणयोः । आदृगमहनजन इति किन्प्रत्ययः । स्वर्षाम् । स्वः स्वर्गं सनोतीति स्वर्षाः । षणु दाने । जनसनखनेति विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । अप्साम् । अप्शब्दोपपदात्सनोतेः पूर्ववद्विट् । यद्वा । प्सा भक्षणे । प्साति भिक्षयतीति प्साः । क्विप्चेति क्विप् । न विद्यते प्सा अस्येति बहुव्रीहौ न ञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । भरेषुजाम् । जनी प्रादुर्भावे । पूर्ववद्विट् आत्वं च । मदेम । मदी हर्षे । व्यत्ययेन शप् ॥ २१ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३