मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् ७

संहिता

भास्व॑ती ने॒त्री सू॒नृता॑नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः ।
प्र॒जाव॑तो नृ॒वतो॒ अश्व॑बुध्या॒नुषो॒ गोअ॑ग्राँ॒ उप॑ मासि॒ वाजा॑न् ॥

पदपाठः

भास्व॑ती । ने॒त्री । सू॒नृता॑नाम् । दि॒वः । स्त॒वे॒ । दु॒हि॒ता । गोत॑मेभिः ।
प्र॒जाऽव॑तः । नृ॒ऽवतः॑ । अश्व॑ऽबुध्यान् । उषः॑ । गोऽअ॑ग्रान् । उप॑ । मा॒सि॒ । वाजा॑न् ॥

सायणभाष्यम्

भास्वती तेजस्विनी । सूनृतेति वाङ्नाम । सूनृतानां प्रियसत्यात्मिकानां नेत्री प्रणेत्री कारयित्री । उषसि हि जातायां मनुष्यप्रमुखाः प्राणिनः स्वस्वव्यापारायेतस्ततः शब्द कुर्वंति । एवंभूता दिवो दुहिता द्युलोकसकाशादुत्पन्नोषा गोतमेभिर्ऋषिभिरस्माभिः स्ववे । स्तूयते । हे उष अस्माभिः स्तुता त्वं वाजानन्नान्युप मासि । प्रयच्छ । कीदृशान्वाजान् । प्रजावतः प्रजाभिः पुत्रपौत्रादिभिर्युक्तान् नृवतो दासलक्षणैर्नृभिरुपेतान् अश्वबुध्यान् । अश्वा बुध्या विद्यमानत्वेन बोद्धव्या येषु वाजेषु तान् । यद्वा । अश्वबुध्नान् । वर्णव्यापत्त्या यकारः । अश्वमूलान् । अश्वैर्हि राजानो धनान्यन्नानि च लभंते । अतोऽन्नानां तन्मूलत्वम् । गोअग्रान् । गावोऽग्रे प्रमुखे येषां तादृशान् ॥ भास्वती । भा दीप्तौ । असुन् । ततो मतुप् । मादुपधाया इति मतुपो वत्वम् । उगितश्चेति ङीप् । नेत्री । ऋन्नेभ्यो ङीप् । उदात्तयणो हल्पूर्वादिति ङिप उदात्तत्वम् । स्तवे । ष्टुञ् स्तुतौ । कर्मणि लटि बहुलं छंदसीति बहुलग्रहणाद्यकोऽपि लुक् । लोपस्त आत्मनेपदेष्विति तलोपः । छंदस्युभयथेत्येकारस्यार्धधातुकत्वेन ङित्वाभावाद्गुणावादेशौ । नृवतः । व्यत्ययेन मतोर्वत्वम् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । मासि । मा माने । आदादिकः ॥ ७ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५