मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् १२

संहिता

प॒शून्न चि॒त्रा सु॒भगा॑ प्रथा॒ना सिन्धु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् ।
अमि॑नती॒ दैव्या॑नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ॥

पदपाठः

प॒शून् । न । चि॒त्रा । सु॒ऽभगा॑ । प्र॒था॒ना । सिन्धुः॑ । न । क्षोदः॑ । उ॒र्वि॒या । वि । अ॒श्वै॒त् ।
अमि॑नती । दैव्या॑नि । व्र॒तानि॑ । सूर्य॑स्य । चे॒ति॒ । र॒श्मिऽभिः॑ । दृ॒शा॒ना ॥

सायणभाष्यम्

सुभगा शोभनधना चित्रा चायनीया पूजनीयोषाः पशून्न यथा पशून् गोपालकोऽरण्ये विस्तारयति तथा प्रथाना तेजांसि विस्तारयंत्युर्वियोर्वीमहती एवंभूता सा व्यश्वैत् । सर्वं जगद्व्याप्नोत् । तत्र दृष्टांतः । सिंधुर्न क्षोदः । यथा स्यंदनशीलमुदकं निम्नदेशेऽचिरादेव व्याप्नोति तद्वत् । सैवोषाः सूर्यस्य रश्मिभिः किरणैः सह दृशाना दृश्यमाना सती चेति । प्रज्ञातासीत् । किं कुर्वती । दैव्यानि देवसंबंधीनि व्रतानि दर्शपूर्णमासादीनि कर्माण्यमिनती अहिंसती । अनुष्ठाने यजमानान्प्रवर्तयंतीत्यर्थः । उषसः प्रादुर्भावनंतरं ह्यग्निहोत्रादीनि सर्वाणि कर्माण्यनुष्ठीयंते न रात्रौ । न सायमस्ति देवता अजुष्टम् । ऋग्वे ५-७७-२ । इति श्रुतेः ॥ प्रथाना । प्रथ प्रख्याने । अस्मादंतर्भावितण्यर्थात्ताच्छीलिकश्चानत् । बहुलं छंदसीति शपो लुक् । सिंधुः । स्यंदू प्रस्रवणे । स्यंदेः संप्रसारणं धश्च (उ १-१२) इत्युप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । अश्वैत् । टुओश्चि गतिवृद्ध्योः । लुङ्यङ् चङोर्विकल्पितत्वात् । पा ३-१-४९-५८ । च्लेः सिच् । आगमानुशासनस्यानित्यत्वादिडभावः । सिचि वृद्धिः (पा ७-२-१) अनिडादित्वात् ह्म्यंतक्षणेति वृद्धिप्रतिषेधाभावः । बहुलं छंदसि (पा ७-३-९७) इतीडागमा भावः । स्कोः । संयोगाद्योरिति सलोपः । चेति । चिती संज्ञाने । कर्मणि लुङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । दृशाना । दृशेः कर्मणि लटः शानच् । बहुलं छंदसीति विकरणस्य लुक् ॥ १२ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६