मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् १८

संहिता

एह दे॒वा म॑यो॒भुवा॑ द॒स्रा हिर॑ण्यवर्तनी ।
उ॒ष॒र्बुधो॑ वहन्तु॒ सोम॑पीतये ॥

पदपाठः

आ । इ॒ह । दे॒वा । म॒यः॒ऽभुवा॑ । द॒स्रा । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी ।
उ॒षः॒ऽबुधः॑ । व॒ह॒न्तु॒ । सोम॑ऽपीतये ॥

सायणभाष्यम्

उषर्बुध उषसि प्रबुद्धा अश्वा इहास्मिन्यागे सोमपीतये सोमपानाय दस्रा शत्रूणामुपक्षपयितारावश्विनावा वहंतु । आनयंतु । कीदृशौ । देवा देवनशीलौ दानादिगुणयुक्तौ वा मयोभुवा मयस आरोग्यप्रदस्य सुखस्य भावयितारौ । अश्विनौ वै देवानां भिषजौ । ऐ । ब्रा । १-१८ । इति श्रुतेः । हिरण्यवर्तनी । वर्ततेऽनेनेति व्युत्पत्त्या वर्तनिशब्देन रथ उच्यते । सुवर्णमयो वर्तनिर्ययोस्तौ यय देवेत्यादिषु त्रिषु सुपां सुलुगित्याकारः । सोमपीतये । पा पाने । भावे क्तिनि घुमास्थेतीत्वम् । सोमस्य पीतिः सोमपीतिः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वं ॥ १८ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७