मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् ३

संहिता

श॒केम॑ त्वा स॒मिधं॑ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ।
त्वमा॑दि॒त्याँ आ व॑ह॒ तान्ह्यु१॒॑श्मस्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

श॒केम॑ । त्वा॒ । स॒म्ऽइध॑म् । सा॒धय॑ । धियः॑ । त्वे इति॑ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ।
त्वम् । आ॒दि॒त्यान् । आ । व॒ह॒ । तान् । हि । उ॒श्मसि॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

हे अग्ने त्वात्वां समिधं सम्यगिद्धं कर्तुं शकेम । शक्ता भूयास्म । त्वं च धियोऽस्मदीयानि दर्शपूर्णमासादीनि कर्माणि साधय । निष्पादय । त्वया हि सर्वे यागा निष्पाद्यंते । यस्मात्त्वे त्वय्यग्नावाहुतं ऋत्विग्भिः प्रक्षिप्तं चरुपुरोडाशादिकं हविर्देवा अदंति भक्षयंति । तस्मात्त्वं साधयेत्यर्थः । अपि च त्वमादित्यानदितेः पुत्रान् सर्वान्देवाना वह । अस्मद्यज्ञार्थमानय । तान्हीदानीमेव वयमुश्मसि । कामयामहे । अन्यत्पूर्ववत् ॥ शकेम । शक्लृशक्तौ । लिङ्याशिष्यङ् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वेऽङ एव स्वरः शिष्यते । समिधम् । ञिइन्धी दीप्तौ । अस्मात्संपदादिलक्षणः कर्मणि क्विप् । त्वे । सुपां सुलुगिति सप्तम्यकवचनस्य शे आदेशः । उश्मसि । वश कांतौ । इंदतो मसिः । अदादित्वाच्छपोलुक् । ग्रहिज्येत्यादिना संप्रसारणं ॥ ३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०