मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् १६

संहिता

स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायु॒ः प्र ति॑रे॒ह दे॑व ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

सः । त्वम् । अ॒ग्ने॒ । सौ॒भ॒ग॒ऽत्वस्य॑ । वि॒द्वान् । अ॒स्माक॑म् । आयुः॑ । प्र । ति॒र॒ । इ॒ह । दे॒व॒ ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

हे देव दानादिगुणयुक्ताग्ने स पूर्वोक्तगुणविशिष्टस्त्वं सौभगत्वस्य सुभगत्वं सौभाग्यं विद्वान् जानन् इहास्मिन्कर्मण्यस्माकमायुः प्रतिर । प्रवर्धय । प्रपूवस्तिरतिर्वर्धनार्थः । त्वया प्रवर्धितं नोऽस्माकं तदायुर्मित्रादयः षड्देवता ममहंताम् । पूजयंताम् । रक्षंत्वित्यर्थः । मित्रः प्रमीतेस्त्राता वरुणोऽनिष्टानां निवारयिता अदितिरदीनाखंडनीया वा देवमाता सिंधुः स्यंदनशीलोदकात्मा देवता पृथिवी प्रथिता भूदेवता । उतेति समुच्चये । द्यौः प्रकाशमाना द्युलोकात्मा देवता । एताश्च सर्वा अग्निना प्रवर्धितमायुर्ममहंतामिति पूर्वत्रान्वयः ॥ सौभगत्वस्य । सुभगस्य भावः सौभगम् । सुभगान्मंत्र इत्युद्गात्रादिषु पाठाद्भावेऽञ् । पुनरपि भावप्रत्ययोत्पत्तिश्छांदसी । ममहंताम् । महपूजायाम् । भौवादिकः । लोट बहुलं छंदसीति शपः श्लुः । तुजादित्वादभ्यासस्य दीर्घत्वं ॥ १६ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२