मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९६, ऋक् ४

संहिता

स मा॑त॒रिश्वा॑ पुरु॒वार॑पुष्टिर्वि॒दद्गा॒तुं तन॑याय स्व॒र्वित् ।
वि॒शां गो॒पा ज॑नि॒ता रोद॑स्योर्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥

पदपाठः

सः । मा॒त॒रिश्वा॑ । पु॒रु॒वार॑ऽपुष्टिः । वि॒दत् । गा॒तुम् । तन॑याय । स्वः॒ऽवित् ।
वि॒शाम् । गो॒पाः । ज॒नि॒ता । रोद॑स्योः । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥

सायणभाष्यम्

सोऽग्निस्तनयायास्मदीयाय पुत्राय गातुमनुष्ठानमार्गं विदत् । लंभयतु । कीदृशः । मातरिश्वा मातरि सर्वस्य जगतो निर्मातर्यंतरिक्षे श्वसन्वर्तमानः पुरुवारपुष्टिः । पुरुभिर्बहुभिर्वारा वरणीया पुष्टिरभिवृद्धिर्यस्य स तथोक्तः । स्वर्वित् । स्वः स्वर्गस्य यागद्वारेण लंभयिता । विशां सर्वासां प्रजानां गोपा गोपायिता । रक्षिता । रोदस्योर्द्यावापृथिव्योर्जनिता जनयितोत्पादयिता । देवा इत्यादि गतं ॥ मातरिश्वा । श्वन्नुक्षन्नित्यादौ मातृशब्दोपपदात् श्वस प्राणन इत्यस्मात् कनिन्प्रत्ययांतो निपात्यते । विदत् । विद्लृ लाभे । अस्मादंतर्भावितण्यर्थाच्छांदसो लुङ् । लृदित्त्वात् च्लेरङादेशः । पादादित्वान्निघाताभावः । जनिता । जनिता मंत्रे (पा ६-४-५३) इति तृचि णनिलोपो निपात्यते ॥ ४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः