मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९६, ऋक् ५

संहिता

नक्तो॒षासा॒ वर्ण॑मा॒मेम्या॑ने धा॒पये॑ते॒ शिशु॒मेकं॑ समी॒ची ।
द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥

पदपाठः

नक्तो॒षसा॑ । वर्ण॑म् । आ॒मेम्या॑ने॒ इत्या॒ऽमेम्या॑ने । धा॒पये॑ते॒ इति॑ । शिशु॑म् । एक॑म् । स॒मी॒ची इति॑ स॒म्ऽई॒ची ।
द्यावा॒क्षामा॑ । रु॒क्मः । अ॒न्तः । वि । भा॒ति॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥

सायणभाष्यम्

नक्तोषासा रात्रिरहश्च वर्णं स्वकीयं स्वरूपमामेम्याने परस्परं पुनः-पुनर्हिंसंत्यौ समीची संगते संश्लिष्टे । एवंभूते अहस्त्रीयामे एकं शिशुमह्नः पुत्रमग्निं धापयेते हवींषि पाययेते । रुक्मो रोचमानः सोऽग्निर्द्यावाक्षामा द्यावापृथिव्योरंतर्मध्ये वि भाति । विशेषेण प्रकाशते । अन्यत्पूर्ववत् ॥ नक्तोषसा । नक्तेति रात्रिनाम । नक्तोषाश्च नक्तोषसा । सुपां सुलुगिति विभक्तेराकारः । अन्येषामपीति सांहितिकमुपधादीर्घत्वम् । देवताद्वंद्वे चेति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । आमेम्याने । मीङ् हिंसायाम् । अस्माद्यङ् लुगंताद्व्यत्ययेन शानच् । अदादिवच्चेति वचनाच्छपो लुक् । एरनेकाच इति यण् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । धापयेते । धेट् पाने । अस्माण्ण्यंतान्निगरणचलनेति (पा १-३-८७) प्राप्तस्य परस्मैपदस्य पादिष धेट उपसंख्यानम् । पा १-३-८९-१ । इति वचनात् न पादम्याङ्यम (पा १-३-८९) इति प्रतिषेधः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । पादादित्वान्निघाताभावः । समीची । संपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । समः समि (पा ६-३-९३) इति सम्यादेशः अंचतेश्चोपसंख्यानमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण ङिप उदात्तत्वम् । पदकारस्य त्वयमभिप्रायः । उद ईत् । पा । ६-४-१३९ । इति विधीयमानमीत्वं सम उत्तरस्याप्यंचतेर्व्यत्ययेन भवतीति । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । द्यावाक्षामा । दिवो द्यावेति द्यावादेशः । सुपां सुलुगिति षष्ठ्या डादेशः । देवताद्वंद्वे चेति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं ॥ ५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः