मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९६, ऋक् ७

संहिता

नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् ।
स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥

पदपाठः

नु । च॒ । पु॒रा । च॒ । सद॑नम् । र॒यी॒णाम् । जा॒तस्य॑ । च॒ । जाय॑मानस्य । च॒ । क्षाम् ।
स॒तः । च॒ । गो॒पाम् । भव॑तः । च॒ । भूरेः॑ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥

सायणभाष्यम्

नू चेति निपातसमुदायोऽद्येत्यस्यार्थे । नू चिदिति निपातः पुराणनवयोर्नू च (नि ४-१७) इति यास्कः । नू चाद्यास्मिन्काले पुरा च रयिणां सर्वेषां धनानां सदनमावासस्थानं जातस्योत्पन्नस्य कार्यजातस्य जायमानस्योत्पद्यमानस्य च क्षां निवासयितारं सतश्च सर्वत्र विद्यमानस्वभावस्य नित्यस्य चाकाशादेर्भवतश्च सद्भावनं प्राप्नुवतो भूरेरसंख्यातस्यान्यस्य च भूतजातस्य गोपां गोपायितारं रक्षितारं द्रविणोदां धनप्रदम् । एवंगुणविशिष्टमग्निं देवा धारयन् । हविर्वोडृत्वेन धारयंति ॥ नू च । ऋति तुनुघेति दीर्घः । रियीणाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । क्षाम् । क्षि निवासगत्योः । अस्माण्णिच् । वृद्ध्यायादेशौ । ण्यंतात्क्विप् । णेरनिटीति णिलोपः । वेरपृक्तलोपाद्वलि लोपो बलीयानिति पूर्व लोपो व्योर्वलीति यलोपः । न च णिलोपस्य स्थानिवत्त्वम् । न पदांतद्विर्वचनवरेयलोपेति प्रतिषेधात् । यद्वा क्षै जै षै क्षये । अस्मात्क्विप् । आदेच इत्यात्वम् । सतः । अस्तेः शतर्यदादित्वाच्छपो लुक् । श्नसोरल्लोप इत्यकारलोपः । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ ७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः