मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९७, ऋक् २

संहिता

सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे ।
अप॑ न॒ः शोशु॑चद॒घम् ॥

पदपाठः

सु॒ऽक्षे॒त्रि॒या । सु॒गा॒तु॒ऽया । व॒सु॒ऽया । च॒ । य॒जा॒म॒हे॒ ।
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥

सायणभाष्यम्

सुक्षेत्रिया शोभनक्षेत्रेच्छया सुगातया शोभनमार्गेच्छया वसूया च धनेच्छया निमित्तभूतया च यजामहे । अग्निं हविर्भिः पूजयामः । यद्वा । सुक्षेत्रिया देवयजनलक्षणशोभनदेशसंबंधिना हविषाग्निं यजामहे । नोऽस्माकमघमप शोशुचत् । विनश्युतु ॥ सुक्षेत्रिया । शोभनं क्षेत्रं सुक्षेत्रम् । तद्विषयेच्छासुक्षेत्रिया । सुप आत्मनः क्यच् । न छंदस्य पुत्रस्येतीत्वदीर्घयोर्निषेधः । व्यत्यये नेत्वम् । क्यजंतात् अ प्रत्ययादिति भावेऽकारप्रत्ययः । ततष्टाप् । सुपां सुलुगिति तृतीयाया लुक् । एवमुत्तरत्रापि । यद्वा शोभनं क्षेत्रमस्यास्तीति सुक्षेत्रम् । इयाडियाजीकाराणामुपसंख्यानम् । पा ७-१-३९-१ । इति तृतीयाया डियाजादेशः ॥ २ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः