मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९७, ऋक् ६

संहिता

त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ ।
अप॑ न॒ः शोशु॑चद॒घम् ॥

पदपाठः

त्वम् । हि । वि॒श्व॒तः॒ऽमु॒ख॒ । वि॒श्वतः॑ । प॒रि॒ऽभूः । असि॑ ।
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥

सायणभाष्यम्

हे अग्ने त्वं हि त्वं खलु विश्वतोमुखः सर्वतोज्वालः । तव मुखस्थानीयानां ज्वालानां न कुत्रापि प्रतिहतिरस्ति । अतो हे विश्वतोमुखाग्ने विश्वतः सर्वतः सर्वस्मादप्युपद्रवजातात्परिभूरसि । अस्माकं परिग्रहीता भव । रक्षको भवेत्यर्थः । अन्यत्समानं ॥ ६ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः