मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९७, ऋक् ७

संहिता

द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय ।
अप॑ न॒ः शोशु॑चद॒घम् ॥

पदपाठः

द्विषः॑ । नः॒ । वि॒श्व॒तः॒ऽमु॒ख॒ । अति॑ । ना॒वाऽइ॑व । पा॒र॒य॒ ।
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥

सायणभाष्यम्

हे विश्वतोमुख सर्वतोमुखाग्ने नावेव नावा नदीमिव द्विषः शत्रून्नोऽस्मानति पारय । अतिक्रमय्य शत्रुरहितं प्रदेशं प्रापय ॥ नावेव सावेकाच इति विभक्तेरुदात्तत्वम् । पारय । पार तीर कर्मसमाप्तौ ॥ ७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः