मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९७, ऋक् ८

संहिता

स न॒ः सिन्धु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये॑ ।
अप॑ न॒ः शोशु॑चद॒घम् ॥

पदपाठः

सः । नः॒ । सिन्धु॑म्ऽइव । ना॒वया॑ । अति॑ । प॒र्ष॒ । स्व॒स्तये॑ ।
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥

सायणभाष्यम्

पूर्वोक्त एवार्थः पुनरपि दार्ढ्याय प्रार्थ्यते । हे आग्ने स त्वं नोऽस्मा न्नावया नावा सिंधुमिव नदीमिव स्वस्तये क्षेमार्थमतिपर्ष । शत्रूनतिक्रमय्य पालय । शत्रुरहितं प्रदेशमस्मान्प्रापयेत्यर्थः । त्वत्प्रसादान्नोऽस्माकमघं पापं चाप शोशुचत् । अस्मत्तोऽपक्रम्यास्मच्छत्रुः शोकयुक्तो भवतु ॥ नावया । आङयाजयारावं चोपसंख्यानम् । म ७-१-३९-१ । इति तृतीयाया अयारादेशः । उपोत्तमं रिति (पा ६-१-२१७) इत्यकारस्योदात्तत्वम् । पर्ष । पृ पालनपूरणयोः । लोट बहुलं छंदसीति शपः श्लोरभावः । सिब्बहुलं लेटीति बहुलवचनात्सिप् । गुणः द्व्यचोऽतस्तिङ इति दीर्घत्वं ॥ ८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः