मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९८, ऋक् १

संहिता

वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।
इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥

पदपाठः

वै॒श्वा॒न॒रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ । राजा॑ । हि । क॒म् । भुव॑नानाम् । अ॒भि॒ऽश्रीः ।
इ॒तः । जा॒तः । विश्व॑म् । इ॒दम् । वि । च॒ष्टे॒ । वै॒श्वा॒न॒रः । य॒त॒ते॒ । सूर्ये॑ण ॥

सायणभाष्यम्

वैश्वानरस्येति तृचं पंचमं सूक्तं कुत्सस्यार्षं त्रैष्टुभम् । वैश्वानरगुणकोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रांतं ॥ वैश्वानरस्य तृचं वैश्वानरीयमिति । व्यूढस्य चतुर्थेऽहन्याग्निमारुत इदं सूक्तं वैश्वानरीयनिविद्धानम् । व्यूळ्हश्चेदिति खंडे सूत्रितम् । वैश्वानरस्य सुमतौ क ईं व्यक्ताः ॥ आ ८-८ । इति ॥

वैश्वानरस्य विश्वेषां नराणां लोकांतरनेतृत्वेत स्वामित्वेन वा संबंधिनोऽग्नेः सुमतौ शोभनायामनुग्रहात्मिकायां बुद्धौ स्याम । अनुग्राह्यत्वेन वर्तमाना भवेम । हि कमित्येतद्धिशब्दार्थे । स हि वैश्वानरोऽभिश्रीरभिश्रयणीय आभिमुख्येन सेवितव्यः सन्भुवनानां सर्वेषां भूतजातानां राजा स्वामी भवति यो वैश्वानरोऽग्निरितोऽस्मादरणिद्वयाज्जातमात्र एवेदं सर्वं जगद्वि चष्टे विशेषेण पश्यति पातरुद्यता सूर्येण च यतते संयतते संगच्छते । उद्यंतं वावादित्यमग्निरनुसमारोहति । तै - ब्रा २-१-३-१० । इति तैत्तिरीयकम् । यद्वा पार्थिवस्याग्नेस्तेजांस्युद्गच्छंति । सूर्यकिरणाश्चाधोमुखं प्रसरंति । तयोः संगमनं दृष्ट्वा वैश्वानरो यतते सूर्येणेत्यृषिर्ब्रूते । तथा च यास्कः । अमुतोऽमुष्य रश्मयः प्रादुर्भवंतीतोऽस्यार्चिषस्तयोर्भासोः संसंगं दृष्ट्वैवमवक्ष्यत् (नि ७-२३) इति । एवं भूतस्य महानुभावस्य वैश्वानरस्य सुमतौ स्यामेति संबंधः ॥ वैश्वानरस्य विश्वेषां नराणां संबंधी । नरे । संज्ञायाम् (पा ६-३-१२९) इति पूर्वपदस्य दीर्घत्वम् । तस्येदमित्यण् । सुमतौ । शोभना मतिः सुमतिः । तादौ चेति गतेः प्रकृतिस्वरे प्राप्ते मन् क्तिन्नित्यादिनोत्तरपदांतोदात्तत्वम् । ननु तत्र कारकादित्यनुवृत्तेर्गतेरुत्तरस्य क्तिनो न प्राप्नोति । एवं तर्हि मतिर्मननम् । भावे क्तिन् । शोभनं मननं यस्यां बुद्धौ सा सुमतिः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । चष्टे । चक्षिङ् व्यक्तायां वाचि । अयं पश्यतिकर्मा च । अदादित्वाच्छपोलुक् । स्कोः संयोगाद्योरिति कलोपः । यतते । यती प्रयत्नेः ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः