मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् ५

संहिता

स सू॒नुभि॒र्न रु॒द्रेभि॒रृभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् ।
सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

सः । सू॒नुऽभिः॑ । न । रु॒द्रेभिः॑ । ऋभ्वा॑ । नृ॒ऽसह्ये॑ । स॒स॒ह्वान् । अ॒मित्रा॑न् ।
सऽनी॑ळेभिः । श्र॒व॒स्या॑नि । तूर्व॑न् । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

सूनुभिर्न पुत्रैरिव रुद्रेभी रुद्रपुत्रैर्मरुद्भिर्युक्त ऋभ्वा महान् एवंभूतः स इंद्रो नृषाह्ये नृभिः पुरुषैः सोढव्ये संग्रामेऽमित्रान् शत्रून् ससह्वानभिभूतवान् । अपि च सनीळेभिः समाननिलयैर्मरुद्भिः सह श्रवस्यानि । श्रव इत्यन्ननाम । तद्धेतुभूतान्युदकानि तूर्वन् मेघात्प्रच्यावयन् मरुत्वानिंद्रोऽस्माकं रक्षणाय भवतु ॥ नृषाह्ये । षह मर्षणे । शकिसहोश्च (पा ३-१-९९) इति कर्मणि यत् । अन्येषामपि दृश्यत इति संहितायां धात्वकारस्य दीर्घत्वम् । यतोऽनाव इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । ससह्वान् । षह अभिभवे । लिटः क्वसुः । अभ्यासदीर्घत्वं छांदसम् । अमित्रान् । मित्राण्येषु न संतीत्यमित्राः नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । सनीळेभिः । समानं नीळं येषां ते सनीळाः । समानस्य छंदसीति सभावः ॥ ५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः