मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् ६

संहिता

स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभि॒ः सूर्यं॑ सनत् ।
अ॒स्मिन्नह॒न्त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

सः । म॒न्यु॒ऽमीः । स॒ऽमद॑नस्य । क॒र्ता । अ॒स्माके॑भिः । नृऽभिः॑ । सूर्य॑म् । स॒न॒त् ।
अ॒स्मिन् । अह॑न् । सत्ऽप॑तिः । पु॒रु॒ऽहू॒तः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

शत्रुभिरपहृतासु गोषु तैः सह युद्धार्थं विनिर्गता ऋज्राश्वादयोऽनेन सूक्तेनेंद्रमस्तुवन् । स इंद्रो मन्युमीर्मन्योः कोपस्य निर्माता । यद्वा । अभिमन्यमानस्य शत्रोर्हिंसकः । अपि च समदनस्य संग्रामस्य कर्ता । सत्पतिः सतां पालयिता । पुरुहूतो बहुभिर्यजमानैराहूतः एवंगुणविशिष्टः स अस्मिन्नहन् अस्मिन्धिवसेऽस्माकेभिरस्माकैरस्मदीयैर्नृभिः पुरुषैः सूर्यं सूर्यप्रकाशं सनत् । संभक्तं करोतु । शत्रुपुरुषैस्तु दृष्टिनिरोधकमंधकारं संयोजयतु । स च मरुत्वानिंद्रोऽस्माकं रक्षणाय भवतु ॥ मन्यमीः । मन्युं मिनातीति मन्युमीः । मीञ् हिंसायाम् । क्विप् । समदनस्य । सह माद्यंत्यस्मिन्निति समदनः संग्रामः । मदी हर्षे । अधिकरणे ल्युट् । सहस्य सः संज्ञायाम् (पा ६-३-७८) इति सभावः । अस्माकेभिः । तस्मिन्नणि च युष्माकास्माकावित्यण्यस्मच्छब्दस्यास्माकादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावः । बहुलं छंदसीति भिस ऐसभावः । स्वरस्तु प्रास्माकासश्च सूरयः । ऋ १-९७-३ । इत्यत्रोक्तः । सनत् । वन षण संभक्तौ । लेट्यडागमः । अहन् । सुपां सुलुगिति सप्तम्या लुक् सत्पतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वं ॥ ६ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः