मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् १३

संहिता

तस्य॒ वज्र॑ः क्रन्दति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथ॒ः शिमी॑वान् ।
तं स॑चन्ते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

तस्य॑ । वज्रः॑ । क्र॒न्द॒ति॒ । स्मत् । स्वः॒ऽसाः । दि॒वः । न । त्वे॒षः । र॒वथः॑ । शिमी॑ऽवान् ।
तम् । स॒च॒न्ते॒ । स॒नयः॑ । तम् । धना॑नि । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

तस्येंद्रस्य वज्रः कुलिशः स्मत् भृशं क्रंदति । शत्रूनाक्रंदयति । रोदयतीत्यर्थः । य इंद्रः स्वर्षाः शोभनस्योदकस्य दाता दिवो न दिवः संबंधी सूर्य इव त्वेषो दीप्तः रवथः शब्दस्य गर्जनलक्षणस्य कर्ता शिमीवान् । शिमीति कर्मनाम । लोकानुग्राहकेण कर्मणा युक्तस्तमिंद्रं सनयो धनस्य दानानि सचंते । सेवंते । तथा तं धनानि च सेवंते । स मरुत्वानिंद्रो नोऽस्माकं रक्षणाय भवतु ॥ क्रंदति । कदि क्रदि क्लदि आह्वाने रोदने च । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । स्वर्षाः । सुपूर्वादर्तेर्विच् । सुष्ठ्वर्ति गच्छतीति स्वरुदकम् । तत्सनोतीति स्वर्षाः । षणु दाने । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । सनोतेरनः (पा ८-३-१०८) इति षत्वम् । त्वेषः । त्विष दीप्तौ । पचाद्यच् । रवथः । रु शब्दे । शीङ् शपिरुगमिवंचिजीविप्राणिभ्योऽथः (उ ३-११३) इत्यथप्रत्ययः । गुणावादेशौ । सनयः । सनोतेर्भाव औणादिक इप्रत्ययः ॥ १३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०