मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् १९

संहिता

वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

वि॒श्वाहा॑ । इन्द्रः॑ । अ॒धि॒ऽव॒क्ता । नः॒ । अ॒स्तु॒ । अप॑रिऽह्वृताः । स॒नु॒या॒म॒ । वाज॑म् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

विश्वाहा सर्वकालं नोऽस्माकमिंद्रोऽधिवक्तास्तु । अधिवचनं पक्षपातेन वचनम् । यथोक्तम् । ब्राह्मणायाधिब्रूयात् । तै सं २-५-११-९ । इति । सर्वदास्माकमिंद्रः पक्षपातवचनयुक्तो भवतु । वयं चापरिह्वृता अकुटलगतयः संतोवाजं हविर्लक्षणमन्नं सनुयाम । संभजामहे । यदनेन सूक्तेनास्माभिः प्रार्थितं तन्मित्रादयो ममहंताम् । पूजितं कुर्वंतु ॥ विश्वाहा । विश्वान्यहानि विश्वाहानि । अत्यंतसंयोगे द्वितीया । शेश्छंदसि बहुलमिति शेर्लोपः । उपधादीर्घत्वं नलोपः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । अपरिह्वृताः । ह्वृ कौटल्ये । निष्ठायामपरिह्वृताश्च (पा ७-२-३२) इति निपातनात् ह्रुभावाभावः । अव्यय पूर्वपदप्रकृतिस्वरत्वम् । सनुयाम । षणु दाने । लिङि तनादित्वादुप्रत्ययः । वन षण संभक्तावित्यस्माद्वा व्यत्ययेनोप्रत्ययः ॥ १९ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११