मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०१, ऋक् १०

संहिता

मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इन्द्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ ।
आ त्वा॑ सुशिप्र॒ हर॑यो वहन्तू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥

पदपाठः

मा॒दय॑स्व । हरि॑ऽभिः । ये । ते॒ । इ॒न्द्र॒ । वि । स्य॒स्व॒ । शिप्रे॒ इति॑ । वि । सृ॒ज॒स्व॒ । धेने॒ इति॑ ।
आ । त्वा॒ । सु॒ऽशि॒प्र॒ । हर॑यः । व॒ह॒न्तु॒ । उ॒शन् । ह॒व्यानि॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ ॥

सायणभाष्यम्

हे इंद्र हरिभिरश्वैः सह मादयस्वः । तृप्तो भव । ये ते तव स्वभूतातदर्थं शिप्रे हनू संहते वि ष्यस्व । सोमपानार्थं विवृते कुरु । तथा धेने पानसाधनभूते जिह्वोपजिह्विके वि सृजस्व । सोमपानार्थं विश्लिष्टे कुरु । हे सुश्रिप्र । शिप्रे हनू नासिके वा । शोभनशिप्रेंद्र त्वा त्वां हरयोऽश्वा आ वहंतु । अस्मिदीयं यज्ञं प्रापयंतु । त्वं चोशन् अस्मान्कामयमानो नोऽस्माकं हव्यानि हवींषि प्रतिजुषस्व । प्रत्येकं सेवस्व । मोदासिष्ठाः ॥ वि ष्यस्व । षो अंतकर्मणि व्यत्ययेनात्मनेपदम् । दिवादित्वात् श्यन् । ओतः श्यनि (पा ७-३-७१) इत्योकारलोपः । उपसर्गात्सुनोतीति षत्वं ॥ १० ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३