मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०२, ऋक् ११

संहिता

वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

वि॒श्वाहा॑ । इन्द्रः॑ । अ॒धि॒ऽव॒क्ता । नः॒ । अ॒स्तु॒ । अप॑रिऽह्वृताः । स॒नु॒या॒म॒ । वाज॑म् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

व्याख्यातेयं रोहिच्छ्यावेति वर्गे । इंद्रः सर्वेष्टहःस्वस्माकं पक्षपातेन वक्ता भवतु । वयं चाकुटलगतयः संत इंद्रेण दत्तमन्नं लभामहे । यदस्माभिः प्रार्थितमस्मदीयं तन्मित्रादयः पूजितं कुर्वंतु ॥ ११ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५