मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०३, ऋक् ३

संहिता

स जा॒तूभ॑र्मा श्र॒द्दधा॑न॒ ओज॒ः पुरो॑ विभि॒न्दन्न॑चर॒द्वि दासी॑ः ।
वि॒द्वान्व॑ज्रि॒न्दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो॑ वर्धया द्यु॒म्नमि॑न्द्र ॥

पदपाठः

सः । जा॒तूऽभ॑र्मा । श्र॒त्ऽदधा॑नः । ओजः॑ । पुरः॑ । वि॒ऽभि॒न्दन् । अ॒च॒र॒त् । वि । दासीः॑ ।
वि॒द्वान् । व॒ज्रि॒न् । दस्य॑वे । हे॒तिम् । अ॒स्य॒ । आर्य॑म् । सहः॑ । व॒र्ध॒य॒ । द्यु॒म्नम् । इ॒न्द्र॒ ॥

सायणभाष्यम्

जातूभर्मा । जातू इत्यशनिमाचक्षते । भर्मायुधम् । अशनिरूपमायुधं यस्य स तथोक्तः । यद्वा । जातानां प्रजानां भर्ता । ओज ओजसा बलेन निष्पाद्यं कार्यं श्रद्दधानः । आदरातिशयेन कामयमानः एवंभूतः स इंद्रो दासीर्दस्युसंबंधीनि पुरः पुराणि विभिंदन् विनाशयन्व्यचरत् । विविधमगच्छन् । हे वज्रिन्वज्रवन्निंद्र विद्वान् स्तुतीर्विजानंस्त्वमस्य स्तोतुर्दस्यव उपक्षयकारिणे शत्रवे हेतिमायुधं विसृचेति शेषः । अपि च हे इंद्र आर्यं सहः । आर्या विद्वांसः स्तोतारः तदीयं बलं वर्धय । अतिवृद्धं कुरु । तथा द्युम्नं तदीयं यशश्च प्रवर्धय ॥ जातूभर्मा । जनी प्रादुर्भावे । अन्येष्वपि दृश्यत इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्केवलादपि डप्रत्ययः । जांस्तूर्वतीति जातोः । तुर्वी हिंसार्थः । क्विपि राल्लोप इति वलोपः । भ्रियत इति भर्म । अन्येभ्योऽपि दृश्यंत इति मनिन् । जातूर्भर्म यस्य । छांदसो रेफलोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पक्षांतरे तु जनेर्निष्ठा । जनसनखनामित्यात्वम् । जातं सर्वं भर्म भर्तव्यं येन । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्याकारस्य ऊकारः ॥ ३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६