मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०४, ऋक् ८

संहिता

मा नो॑ वधीरिन्द्र॒ मा परा॑ दा॒ मा नः॑ प्रि॒या भोज॑नानि॒ प्र मो॑षीः ।
आ॒ण्डा मा नो॑ मघवञ्छक्र॒ निर्भे॒न्मा न॒ः पात्रा॑ भेत्स॒हजा॑नुषाणि ॥

पदपाठः

मा । नः॒ । व॒धीः॒ । इ॒न्द्र॒ । मा । परा॑ । दाः॒ । मा । नः॒ । प्रि॒या । भोज॑नानि । प्र । मो॒षीः॒ ।
आ॒ण्डा । मा । नः॒ । म॒घ॒ऽव॒न् । श॒क्र॒ । निः । भे॒त् । मा । नः॒ । पात्रा॑ । भे॒त् । स॒हऽजा॑नुषाणि ॥

सायणभाष्यम्

हे इंद्र नोऽस्मान्मा वधीः । मा हिंसीः । सर्वदा रक्षेत्यर्थः । अपि च मा परा दाः । मा परित्याक्षीः । परादानं परित्यागः । अस्मत्कृतां पूजां सर्वदा गृहाणेत्यर्थः । अपि च नोऽस्माकं प्रिया प्रियाणीप्सितानि भोजनान्युपभोग्यानि धनानि मा प्रमोषीः । मापहार्षीः । अस्मास्वेव धनानि यथा स्युस्तथा कुर्वित्यर्थः । तथा हे मघवन् धनवन् शक्र सर्वकार्यशक्तेंद्र नोऽस्माकमांडांडसंबंधीनि गर्भरूपेण निषिक्तान्यपत्यानि मा भेत् । मा भिनः । गर्भरूपेणावस्थितानत्मत्पुत्रान्रक्षेत्यर्थः मा च नः पात्रा । पतंति गच्छंति गमनसमर्थानि यानि तान्यपश्यानि पात्राणि । तानि च्च मा भेत् । मा भिदः । सहजानुषाणि । जानुभ्यां यानि भूमिं सनंति । गच्छंतीत्यर्थः । तानि जानुषाणि । तैः सहितानि मा विनीनशः ॥ वधीः । हंतेर्माङि लुङि चेति वधादेशः । स चादंतः । सिच् । अतो लोप इत्यकारलोपः । तस्य स्थानिवद्भावादतो हलादेरिति वृद्ध्यभावः । इट ईटीति सिचो लोपः । मोषीः । मुषस्तेये । लुङि । सिच इट् । नेटेति वृद्धिप्रतिषेधः । भेत् । भिदिर् विदारणे । लङि सिपि बहुलं छंदसीति विकरणस्य लुक् । लघूपधगुणः । हल्ङ्याब्ब्य इति सिचो लोपः ॥ ८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९