मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् ५

संहिता

अ॒मी ये दे॑वा॒ः स्थन॑ त्रि॒ष्वा रो॑च॒ने दि॒वः ।
कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

अ॒मी इति॑ । ये । दे॒वाः॒ । स्थन॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ।
कत् । वः॒ । ऋ॒तम् । कत् । अनृ॑तम् । क्व॑ । प्र॒त्ना । वः॒ । आऽहु॑तिः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

हे देवाः । त्रिषु पृथिव्यादिषु स्थानेषु येऽमी यूयं स्थन वर्तमाना भवथ । यानि स्थानानि दिवो द्योतमानस्य सूर्यस्य आ रोचने दीप्तिविषये वर्तंते । सूर्यप्रकाश्येषु स्थानेष्वित्यर्थः । तेषां वो युष्माकं संबंधि स्तोतृविषयमृतं सत्यं कत् । कस्मिन्देशे वर्तते । अनृतं द्वेष्वृविषयमसत्यं च कत् कुत्रगतम् । अपि च प्रश्ना चिरकालीना वो युष्माकम् । संबंधिन्याहुतिर्मया पूर्वमनुष्ठितो यागः क्व । कुत्रासीत् । ईदृग्भूदुःखानुभवेन मया पूर्वमनुष्ठितो यागसमूहो युष्मान्न प्राप्नोदित्यनुमिमे । अन्यत्पूर्ववत् ॥ स्थन । तप्तनप्तनथनाश्चेति तशब्दस्य थनादेशः । कत् क्वशब्दस्य वर्णव्यापत्त्या कद्भावः ॥ ५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०