मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् ८

संहिता

सं मा॑ तपन्त्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः ।
मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑ः स्तो॒तारं॑ ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ । स॒पत्नीः॑ऽइव । पर्श॑वः ।
मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

ऐंद्येषा । हे इंद्र पर्शवः पार्श्वास्थीनि । अत्र सामर्थ्यात्पर्शुस्थानीयाः कूपभित्तयो मा मावभितः सर्वतः सं तपंति । सम्यक् पीडयंति । तत्र दृष्टांतः । सपत्नीरिव । समान एकः पतिर्यासां ताः सपत्न्यो यथैक पतिमभितः पीडयंति । परस्परं वा पीड्यंते । हे शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वेंद्र ते तेव स्तोतारं मामाध्योऽसंपद्यमानैर्यागदानादिभिरुत्पादिता मानस्यः पीडा व्यदंति । विविधं भक्षयंति । तत्र दृष्टांतः । मूषो न यथा मूषिका शिश्ना शिश्नानि कुविंदेन वायितान्यन्नरसेनालिप्तानि सूत्राणि भिक्षयंति । यद्वा । पिश्नशब्देन प्रजननमेवोच्यते । तच्चोपचारात्पुच्छे वर्तते । यथा । स्वकीयानि पुच्छानि घृततैलादिभांडे प्रक्षिप्योर्ध्वमुत्कृष्य व्यदंति । लिहंतीत्यर्थः । एवं मामाधयो भक्षयंति । न चैतत् हे इंद्र तव स्तोतुर्न्याय्यम् । तस्मात्कूपान्मामुत्तारय । अन्यत्समानं ॥ अत्र निरुक्तम् । संतपंति मामभितः सपत्न्य इवेमाः पर्शवः कूपपर्शवो मूषिका इवास्नातानि सूत्राणि व्यदंति । स्वांगाभिधानं वा स्यात् । शिश्नानि व्यदंतीति । से ४-६ । इति । सपत्नीः । नित्यं सपत्न्यादिषु । ४-१-३५ । इति पतिशब्दस्य नकारांतादेशः । ङीप् । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । मूषः मुष स्तेये । क्विपि छांदसो दीर्घः । तथा च यास्कः । मूषो मूषिका इत्यर्थो मूषिकाः पुनर्मुष्णातेर्मूषोऽप्येतस्मादेव (नि ४-५) इति । शिश्ना । ष्णा शौचे । घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थमिति कः । वर्णव्यापत्त्या सकारस्य शकारः । कृञादीनां के द्वे भवत इति वक्तव्यम् । का ६-१-१२-१ । इति द्विर्वचनम् । बहुलं छंदसीत्यभ्यासस्येत्वं ॥ ८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१