मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०६, ऋक् ७

संहिता

दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

दे॒वैः । नः॒ । दे॒वी । अदि॑तिः । नि । पा॒तु॒ । दे॒वः । त्रा॒ता । त्रा॒य॒ता॒म् । अप्र॑ऽयुच्छन् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

देवी दानादिगुणयुक्तादितिरखंडनीयादीना वा देवमाता देवैर्दानादिगुणयुक्तैः स्वकीयैः पुत्रैः सह नोऽस्मान्नि पातु । नितरां रक्षतु । देवो दीप्यमानस्त्राता सर्वेषां रक्षकः सविताप्रयुच्छन् अप्रमाद्यन् अस्मद्रक्षणे जागरूकः सन् त्रायताम् । अस्मान्पालयतु । यदनेन सूक्तेनास्माभिः प्रार्थितं नोऽस्मदीयं तन्मित्रादयः षड्डेवता ममहंताम् । पूजयंतु ॥ त्रायताम् । त्रैङ् पालने । भौवादिकः । अप्रयुच्छन् । युच्छ प्रमादे । अस्माल्लटः शतृ । नञ्समासेऽव्यय पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४