मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०७, ऋक् १

संहिता

य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्त॑ः ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥

पदपाठः

य॒ज्ञः । दे॒वाना॑म् । प्रति॑ । ए॒ति॒ । सु॒म्नम् । आदि॑त्यासः । भव॑त । मृ॒ळ॒यन्तः॑ ।
आ । वः॒ । अ॒र्वाची॑ । सु॒ऽम॒तिः । व॒वृ॒त्या॒त् । अं॒होः । चि॒त् । या । व॒रि॒वो॒वित्ऽत॑रा । अस॑त् ॥

सायणभाष्यम्

यज्ञो देवानामिति तृचं द्वितीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभं वैश्व देवम् । यज्ञस्तृचमित्यनुक्रांतम् । विनियोगो लैंगिकः ॥

अस्मदीयो यज्ञो देवानामिंद्रादीनां सुम्नं सुखं प्रत्येति प्राप्नोतु । अपि च हे आदित्यास आदित्या मृळयंतोऽस्मान्सुखयंतो भवत । तथा वो युष्माकं सुमतिः शोभना मतिर्भक्तानुग्रहपरा बुद्धिरर्वाच्यस्मदभिमुख्या ववृत्यात् । आवर्तताम् । या मतिरंहोश्चित् दारिद्र्यं प्राप्तस्यापि पुरुषस्य वरिवोवित्तरा । वरिव इति धननाम । अतिशयेन धनस्य लंभयित्र्यसत् भवेत् । सैषा मतिरस्मान्रक्षितुं वर्ततामित्यर्थः ॥ भवत । आमंत्रितं पूर्वमविद्यमानवदित्यादित्यास इति पादादौ वर्तमानस्यामंत्रितस्याविद्यमानवत्त्वेनास्य पादादित्वात् अपादादाविति पर्युदासान्निघाताभावः । मृळयंतः । मड सुखने । ण्यंताल्लटः शतृ । शप् । छंदस्युभयथेति । शतुरार्धधातुकत्वेनादुपदेशाल्लसार्वधातुकानुदात्तत्वाभावे शतुः स्वरः शिष्यते । ववृत्यात् । वृतु वर्तने । लिङि व्यत्ययेन परस्मैपदम् । बहुलम् । छंदसीति शपः श्लुः । अंहोः अहि गतौ । इदित्त्वान्नुम् । औणादिक उप्रत्ययः । वरिवोवित्तरा । विद्लृलाभे । अस्मादंतर्भावितण्यर्थात् क्विप् । तत आतिशायनिकस्तरप् । असत् । असु भुवि । लेट्यडागमः ॥ १ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५