मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् २

संहिता

यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे ।
याभि॒र्धियोऽव॑थ॒ः कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

यु॒वोः । दा॒नाय॑ । सु॒ऽभराः॑ । अ॒स॒श्चतः॑ । रथ॑म् । आ । त॒स्थुः॒ । व॒च॒सम् । न । मन्त॑वे ।
याभिः॑ । धियः॑ । अव॑थः । कर्म॑न् । इ॒ष्टये॑ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

सुभराः शोभनस्तोत्रभरणा असश्चतोऽन्यत्रानासक्ताः स्तोतारो हे अश्विनौ युवोर्युवयो रथमा तस्थुः । अतिष्ठंति । प्राप्नुवंति । किमर्थम् । दानाय युष्मत्कर्तृकदानार्थम् । धनलाभायेत्यर्थः । तत्र दृष्टांतः । वचसं न । यथु न्यायोपेतेन वचसा वाक्येन युक्तं विपश्चितं मंतवे बुभुत्सितार्थप्रतिपत्तये स्तोतारः प्राप्नुवंति तद्वत् । अपि च । कर्मन् कर्मणीष्टये । यागार्थं प्रवृतान्धियो ध्यातॄन्विशिष्टज्ञानोपेतान्याभिरूतिभिः पालनैरवथः युवां रक्षथः । ताभिरित्यादि पूर्ववत् ॥ वचसम् । अर्शआदित्वान्मत्वर्थीयोऽच् । मंतवे । मन ज्ञाने । कमिमनिजनीत्यादिना तुप्रत्ययः । धियः । ध्यायंतीति धियः स्तोतारः । ध्यैचिंतायाम् । क्विप्चेति क्विप् । च शब्देन दृतिग्रहणानुकर्षणात्संप्रसारणम् । कर्मन् । सुपां सुलुगिति सप्तम्या लुक् । न ङिसंबुद्ध्योरिति नलोपप्रतिषेधः ॥२ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३