मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् ७

संहिता

याभि॑ः शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्याव॑न्त॒मत्र॑ये ।
याभि॒ः पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । शु॒च॒न्ति । ध॒न॒ऽसाम् । सु॒ऽसं॒सद॑म् । त॒प्तम् । घ॒र्मम् । ओ॒म्याऽव॑न्तम् । अत्र॑ये ।
याभिः॑ । पृश्नि॑ऽगुम् । पु॒रु॒ऽकुत्स॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ धनसां धनस्य संभक्तारं शुचंशिमेतन्नामानं सुषंसदम् । संसीदंत्यस्मिन्निति संसद्गृहम् । शोभनसंसदं याभिरूतिभिरकुरुतम् । तथाश्रये याभिश्चोतिभिस्तप्तं प्रवृंजनेन संतप्तं घर्मं महावीरमोम्यावंतं सुखयुक्तं सुखेन स्प्रष्टुं शक्यमकुरुतम् । यद्वा । शतद्वारे यंत्रगृहेऽसुरैः पीड्यमानाय घर्मं दीप्तं पीडासादनमग्निं तप्तं तापकारिणमोम्यावंतं सुखवंतमकुरुतम् । यथास्मै सुखं भवति तथा हिमेनोदकेन तमग्निमवारयेथाम् । यास्कपक्षे त्वत्रये हविषामत्त्रेऽग्नये हविरुत्पत्त्यर्थं सूर्यकिरणसंतप्तं घर्मं नैदाघमहरोम्यावंतं तृप्तिहेतुवृष्ट्युदकोपेतं कृतवंताविति योज्यम् । आपि च याभिरूतिभिः पृश्निगुं पुरुकुत्सं चावतं अरक्षतम् । ताभिः सर्वाभिरूतिभिरस्मानागच्छतं ॥ शुचंतिम् । शुच दीप्तौ । औणादिको झिच् । धनसाम् । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । सुषंसदम् । शोभना संसद्यस्य । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । ओम्यावंतम् । अवतेरन्येभ्योऽपि दृश्यंत इति मनिन् । ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । गुणः । छंदसि चेत्यर्हार्थे यप्रत्ययः । नस्तद्धित इति टलोपः । ये चाभावकर्मणोरिति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । पृश्निगुम् । पृश्नयो नानावर्ण गावो यस्य स तथोक्तः । गोस्त्रियोरुपसर्जनस्य (पा १-२-४८) इति गोशब्दस्य ह्रस्वत्वं ॥ ७ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४