मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् १३

संहिता

याभि॒ः सूर्यं॑ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् ।
याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । सूर्य॑म् । प॒रि॒ऽया॒थः । प॒रा॒ऽवति॑ । म॒न्धा॒तार॑म् । क्षैत्र॑ऽपत्येषु । आव॑तम् ।
याभिः॑ । विप्र॑म् । प्र । भ॒रत्ऽवा॑जम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ परावति दूरदेशे स्थितं सूर्यं तमोरूपेण स्वर्भानुनावृतमादित्यं तस्मात्तमसो मोचयितुं याभिरूतिभिः परियाथः युवां परितो गच्छथः । तथा मंदातारमृषिं क्षैत्रपत्येषु । क्षेत्राणां पतिरधिपतिः क्षेत्रपतिः । तत्संबंधिषु कर्मस्वावतं अरक्षतम् । अपि च याभिरूतिभिर्विप्रं मेधाविनं भरद्वाजमृषिमन्नप्रदानेन प्रावतं प्रकर्षेणारक्षतम् । ताभिः सर्वाभिरूतिभिः सह रक्षणार्थमस्मानप्यागच्छतं ॥ क्षैत्रपत्येषु । ब्राह्मणादेराकृतिगणत्वात्कर्मण्यर्थे ष्यञ् ॥ १३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५