मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् १६

संहिता

याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभि॑ः पु॒रा मन॑वे गा॒तुमी॒षथु॑ः ।
याभि॒ः शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । न॒रा॒ । श॒यवे॑ । याभिः॑ । अत्र॑ये । याभिः॑ । पु॒रा । मन॑वे । गा॒तुम् । ई॒षथुः॑ ।
याभिः॑ । शारीः॑ । आज॑तम् । स्यूम॑ऽरश्मये । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे नरा नेतारावश्विनौ पुरा पूर्वस्मिन्काले शयव एतत्संज्ञकाय ऋषये गातुं दुःखान्नि र्गमनलक्षणं मार्गं याभिरूतिभिरीषथुः युवां वांछितवंतौ । कृतवंतावित्यर्थः । किं तत् । सामर्थ्यात् शयवे चिन्ना सत्या शचीभिः । ऋ १-११६-२२ । इत्यस्यामृचि प्रतिपादितम् । तथात्रये ऋषये शतद्वारे यंत्रगृहेऽसुरैः पीड्यमानाय संतापकारिणोऽग्नेः शीतेनोदकेन शीतकरणलक्षणं गातुं दारिद्र्यनिर्गमनहेतुं मार्गं युवां कृतवंतौ । तथा च मंत्रांतरम् । यवं वृकेणाश्विना वपंता । ऋ १-११७-२१ इति । अपि च स्यमरश्मये स्यूतः संबद्धो रश्मिर्दीप्तिर्यस्य तस्मै एतत्संज्ञकाय ऋषये याभिरूतिभिः शारीः । शरो नाम वेणुविशेषः । तद्विकारभूता इषूराजतं शत्रून्प्रतिप्रैरयतम् । ताभिरूतिभिरित्यादि पूर्ववत् ॥ नरा । नृ नये ऋूदोरप् । सुपां सुलुगिति विभक्तेराकारः । शयवे । शीङ् स्वप्ने । भृमृशीतॄचरीत्यादिना (उ १-७) उप्रत्ययः । ईषथुः । इषु इच्छायाम् । लिट्यथुस्यसवर्ण इति पर्युदासादत् (पा ६-४-७८) अभ्यासस्येयङादेशाभावे सवर्णदीर्घः । शारीः विकारार्थे शरशब्दादनुदात्तादेश्चेत्यञ् । टिड्ढाणञिति ङीप् । स्यूमरश्मये । षिवु तंतुसंताने । सिवेरौणादिको मन्प्रत्ययः । छ्वोः शूडित्यूट् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १६ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६