मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् १८

संहिता

याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः ।
याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । अ॒ङ्गि॒रः॒ । मन॑सा । नि॒ऽर॒ण्यथः॑ । अग्र॑म् । गच्छ॑थः । वि॒ऽव॒रे । गोऽअ॑र्णसः ।
याभिः॑ । मनु॑म् । शूर॑म् । इ॒षा । स॒म्ऽआव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

अंगिर इत्येतदामंत्रितं वाक्याद्बहिर्भूतम् । तेन चात्मानं संबोध्य स्तुतावृषिं प्रेरयति । हे अंगिरोऽअंगिरसां गोत्रज त्वमश्विनौ स्तुहि । हे अश्विनौ मनसा मननीयेन स्तोत्रेण प्रीतौ संतौ युवां याभिरूतिभिर्निरण्यथः । स्तोतॄन् नितरां रमयथः । यद्वा । मनसैव करणभूतेन रमयथः । तथा गोअर्णसो गोरूपस्यारणीयस्य धनस्य पणिभिर्गुहायां निहितस्य विवरे विवरणे गुहाद्वारस्योद्घाटनेन प्रकाशने विषयभूते सति याभिरूतिभिः । सह युवामग्रं सर्वेभ्यो देवेभ्यः पुरस्ताद्गच्छथः । अपि च शूरं वीर्यवंतं मनुमिषा पृथिव्यामुप्तेन यवादिधान्यरूपेणान्नेन याभिरूतिभिः समावतम् । सम्यगरक्षतं ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ निरण्यथः । निरमयथ इत्यस्य वर्णव्यापत्त्यैतद्रूपम् । विवरे । ग्रहवृदृनिश्चिगमश्चेति भावेऽप् । थाथादिनोत्तरपदांतोदात्तत्वं ॥ १८ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६