मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् २०

संहिता

याभि॒ः शंता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम् ।
ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । शन्ता॑ती॒ इति॒ शम्ऽता॑ती । भव॑थः । द॒दा॒शुषे॑ । भु॒ज्युम् । याभिः॑ । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् ।
ओ॒म्याऽव॑तीम् । सु॒ऽभरा॑म् । ऋ॒त॒ऽस्तुभ॑म् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ ददाशुषे हवींषि दत्तवते यजमानाय याभिरूतिभिः शंताती सुखस्य कर्तारौ भवथः । याभिश्चोतिभिर्भुज्युं तुग्रस्य पुत्रमवथः । याभिश्चाद्रिगुम् । अध्रिगुर्देवानां शमिता । अध्रिगुश्चापापश्च उभौ देवानां शमितारौ । तै । ब्रा ३-६-६-४ । इति श्रुतेः । अपि च ऋतस्तुभम् । ऋतं सत्यं स्तोभत्युच्छारयतीत्यृतस्तुप् । एतत्संज्ञमृषिं ओम्यावतीम् । ओम्येति सुखनाम । तद्युक्तां सुभरां सुखेन भरणीयामिषं याभिरूतिभिः प्रापयथः । ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ शंताती । शिवशमरिष्टस्य करे (पा ४-४-१४३) इति तातिल् प्रत्ययः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । ददाशुषे । दाशृ दाने लिटः क्वसुः । वसो संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ २० ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६