मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् २५

संहिता

द्युभि॑र॒क्तुभि॒ः परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

द्युऽभिः॑ । अ॒क्तुऽभिः॑ । परि॑ । पा॒त॒म् । अ॒स्मान् । अरि॑ष्टेभिः । अ॒श्वि॒ना॒ । सौभ॑गेभिः ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

हे अश्विनौ द्युभिर्दिवसैरक्तुभी रात्रिभिश्चास्मान् स्तोतॄन्परि पातम् । परितो रक्षतम् । सर्वदास्मान् रक्षतमित्यर्थः । तथारिष्टेभिरहिंसित्वॆः सौभगेभिः सुभगत्वैः सुभगत्वापादकैर्धनैरस्मान्रक्षतम् । यदस्माभिः प्रार्थितं नोऽस्मदीयं तन्मित्रादयः षड्डेवताः ममहंताम् । पूजयंतु । उतशब्दः समुच्चये ॥ द्युभिः । दिव उदित्युत्वम् । दिवो झल् (पा ६-१-१८३) इति सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य प्रतिषेधः । अरिष्टेभिः । रिष हिंसायाम् । निष्ठेति क्तः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुलं छंदसीति भिस ऐसभावः । अश्विना । सुपां सुलुगिति विभक्तेराकारः । आमंत्रितस्य चेति सर्वानुदात्तत्वम् । सौभगेभिः । शोभनो भगः श्रीर्यस्यासौ सुभगः । तस्य भावः सौभगम् । सुभगान्मंत्र इत्युद्गात्रादिषु पाठादञ् प्रत्ययः । हृद्भगसिंध्वंते पूर्वपदस्य चेत्युभयपदवृद्धिर्न भवति तस्य सर्वे विधयश्छंदसि विकल्प्यंत इति विकल्पितत्वात् । पूर्ववदैसभावः । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वं ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७