मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् ३

संहिता

स॒मा॒नो अध्वा॒ स्वस्रो॑रन॒न्तस्तम॒न्यान्या॑ चरतो दे॒वशि॑ष्टे ।
न मे॑थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे ॥

पदपाठः

स॒मा॒नः । अध्वा॑ । स्वस्रोः॑ । अ॒न॒न्तः । तम् । अ॒न्याऽअ॑न्या । च॒र॒तः॒ । दे॒वशि॑ष्टे॒ इति॑ दे॒वऽशि॑ष्टे ।
न । मे॒थे॒ते॒ इति॑ । न । त॒स्थ॒तुः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । नक्तो॒षसा॑ । सऽम॑नसा । विरू॑पे॒ इति॒ विऽरू॑पे ॥

सायणभाष्यम्

स्वस्रोर्भगिन्यो रात्र्युषसोरध्वा संचरणसाधनभूतो मार्गः समान एक एव । येनैवाकाशमार्गेणोषा निर्गच्छति तेनैव रात्रिरपि । स च मार्गोऽनंतोऽवसानरहितः । तं मार्गं देवशिष्टे देवेन द्योतमानेन सूर्येणानुशिष्टे शिक्षिते सत्यावन्यान्या एकैका चरतः । क्रमेण गच्छतः । अपि च सुमेके शोभनमेहने सर्वेषामुत्पादकत्वात् शोभनप्रजनने नक्तोषासा रात्रिरुषाश्च विरूपे तमःप्रकाशलक्षणाभ्यां विरुद्धरूपाभ्यां युक्ते अपि समनसा समानमनस्के ऐकमत्यं प्राप्ते सत्यौ न मेथेते । परस्परं न हिंस्तः । तथा न तस्थतुः । क्वचिदपि न तिष्ठतः । सर्वदा लोकानुग्रहार्थं गच्छत इत्यर्थ्यः ॥ अन्यान्या । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् । म ८-१-१२-११ । इत्यन्यशब्दस्य द्विर्भावः । तस्य परमाम्रेडितमित्याम्रेडितसंज्ञायामनुदात्तं चेत्याम्रेडितानुदात्तत्वम् । देवशिष्टे । शासु अनुशिष्टौ । अस्मात्कर्मणि निष्ठा । यस्य विभाषेतीट्प्रतिषेधः । शास इदङ् हलोः (पा ६-४-३४) इत्युपधाया इत्वम् । शासिवसिघसीनां चेति षत्वम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । मेथेते । मिथृ मेथृ मेधाहिंसनयोः । भौवादिकः । अनुदात्तेन् । सुमेके । मिह सेचने । भावे घञ् । शोभनो मेहो ययोस्ते । व्यत्ययेन ककारः । उत्तरपदस्य ञित्स्वरेणाद्युदात्तत्वम् । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । नक्तोषासा । सुपां सुलुगिति विभक्तेराकारः । अन्येषामपि दृश्यत इति संहितायामुपधादीर्घः ॥ ३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः