मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् २

संहिता

वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभि॒ः शाश॑दाना ।
तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥

पदपाठः

वी॒ळु॒पत्म॑ऽभिः । आ॒शु॒हेम॑ऽभिः । वा॒ । दे॒वाना॑म् । वा॒ । जू॒तिऽभिः॑ । शाश॑दाना ।
तत् । रास॑भः । ना॒स॒त्या॒ । स॒हस्र॑म् । आ॒जा । य॒मस्य॑ । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥

सायणभाष्यम्

वीळुपत्मभिः । वीड्विति बलनाम । बलवदुत्पतनैः आशुहेमभिः शीघ्रगमनैः वाशब्दः समुच्चये । हे नासत्यावश्विनौ एवंभूतैरश्वैश्च देवानामिंद्रादीनां जूतिभिः प्रेरणैश्च शाशदाना शाशद्यमानयोरत्यर्थं प्रेर्यमाणयोर्युवयोर्वाहनभूतो यो रासभः प्रजापतिना दत्तः स यमस्य वैवस्वतस्य प्रीतिकरे प्रधने प्रकीर्णधनोपेत आजा आजौ संग्रामे तच्छत्रूणां सहस्रं जिगाय । जितवान् । वैवस्वतो हि बहूनां मरणहेतुना संग्रामेण तुष्टो भवति । यद्वा । जेतव्यत्वेन प्रजापतिना निहितमृक्सहस्रं शीघ्रगमनयुक्तो रासभो जिगाय । जयेनालभत । अन्येभ्यो देवेभ्यः पूर्वमेवाजिं प्राप्य युवां जयं प्रापयामास । तथा जास्मिन्नर्थे प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत् । ऐ । ब्रा । ४-७ । इत्यादिकं ब्राह्मणमनुसंधेयं ॥ वीळुपत्मभिः । वीळु बलवत्पतंतीति वीळुपत्मानः आशुहेमभिः । आशु शीघ्रं हिन्वंति गच्छंतीत्याशुहेमानः । तैः । हि गतौ वृद्धौ च । अन्येभ्योऽपि दृश्यंत इति मनिन् । कृदुत्तरपद प्रकृतिस्वरत्वम् । जूतिभिः । ऊतियूतिजूतीत्यादिना क्तिन उदात्तत्वम् । शाशदाना । शद्लृशातने । अत्र गत्यर्थो धातूनामनेकार्थत्वात् । अस्माद्यङिंताल्लटः शानच् । तस्य छंदस्युभयथेत्यार्धधातुकत्वात् श्यनभावः । आतोलोपयलोपौ । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सुपां सुलुगिति षष्ट्याः पूर्वसवर्णदीर्घः । आजा । तेनैव सूत्रेण डादेशः । जिगाय । जि जये । सन् लिटोर्जेरित्यभ्यासुदात्तरस्य कुत्वं गकारः ॥ २ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः