मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् ३

संहिता

तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः ।
तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥

पदपाठः

तुग्रः॑ । ह॒ । भु॒ज्युम् । अ॒श्वि॒ना॒ । उ॒द॒ऽमे॒घे । र॒यिम् । न । कः । चि॒त् । म॒मृ॒ऽवान् । अव॑ । अ॒हाः॒ ।
तम् । ऊ॒ह॒थुः॒ । नौ॒भिः । आ॒त्म॒न्ऽवती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुत्ऽभिः॑ । अप॑ऽउदकाभिः ॥

सायणभाष्यम्

अत्रेयमाख्यायिका । तुग्रो नामाश्विनोः प्रियः कश्चिद्राजर्षिः । स च द्वीपांतरवर्तिभिः शत्रुभिरत्यंतमुपद्रुतः सन् तेषां जयाय स्वपुत्रं भुज्युं सेनया सह नावा प्राहैषीत् । सा च नौर्मध्ये समुद्रमतिदूरं गता वायुवशेन भिन्नासीत् । तदानीं स भुज्युः शीघ्रमश्विनौ तुष्टाव । तौ च स्तुतौ सेनया सहितमात्मीयासु नौष्वारोप्य पितुस्तुग्रस्य समीपं त्रिभिरहोरात्रैः प्रापयामासतुरिति । अयमर्थ इदमादिकेन तृचेन प्रतिपाद्यते । हशब्दः प्रसिद्धौ । तुग्रः खलु पूर्वं शत्रुभिः पीडितः सन् तज्जयार्थमुदमेघे । उदकैर्मिह्यते सिच्यत इत्युदकमेघः समुद्रः । तस्मिन्भुज्युमेतत्संज्ञं प्रियं पुत्रमवाहाः । नावा गंतुं पर्यत्याक्षीत् । तत्र दृष्टांतः । ममृवान् म्रियमाणः सन्धनलोभी कश्चिन्मनुष्यो रयिं न । यथा धनं परित्यजति तद्वत् । हे अश्विनौ तं च भुज्युं मध्येसमुद्रं निमग्नं नौभिः पितृसमीपमूहथुः । युवां प्रापितवंतौ । कीदृशीभिः । आत्मन्वतीभिरात्मीयाभिः । युवयोः स्वभूताभिरित्यर्थः । यद्वा । धृतिरात्मा । धारणवतीभिरित्यर्तः । अंतरिक्षप्रुद्भिर तिस्वच्छत्वादंतरिक्षे जलस्योपरिष्ठादेव गंत्रीभिः अपोदकाभिः । सुश्लिष्टत्वादपगतोदकाभिः । अप्रविष्टोदकाभिरित्यर्थः ॥ उदमेघे । मिह सेचने । कर्मणि घञ् । न्यंक्वादीनां च (पा ७-३-५३) इति कुत्वम् । उदकस्योदः संज्ञायाम् (पा ६-३-५७) थाथादिनोत्तरपदांतोदात्तत्वम् । ममृवान् । मृङ् प्राणत्यागे । लिटः क्वसुः । क्रादिनियमात्प्राप्तस्येटो वस्वेकाजाद्घसामिति नियमादभावः । अहाः । ओहाक् त्यागे । लुङि । तिपि च्लेः सिच् । आगमानुशासनस्यानित्यत्वात्सगिटौ न क्रियेते । बहुलं छंदसीतीडभावः । हल् ङ्याब्भ्य इति तिलोपः । रुत्वविसर्गौ । यद्वा । मंत्रे घसेति च्लेर्लुक् । च्लेर्लुप्तद्वादिण् न क्रियते । नौभिः । सावेकाच इति विभक्तेरुदात्तत्वम् । आत्मन्वतीभिः । आत्मनो मतुप् । मादुपधाया इति वत्वम् । अनो नुडिति नुट् । नलोपः । ह्रस्वनुण्भ्यां मतुबिति मतुप उदात्तत्वम् । अंतरिक्षप्रुद्भिः । प्रुङ् गतौ । क्विप्चेति क्विप् ॥ ३ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः