मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् १०

संहिता

ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मा॑ङ्गू॒षं सद॑नं॒ रोद॑स्योः ।
यद्वां॑ प॒ज्रासो॑ अश्विना॒ हव॑न्ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाज॑म् ॥

पदपाठः

ए॒तानि॑ । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । ब्रह्म॑ । आ॒ङ्गू॒षम् । सद॑नम् । रोद॑स्योः ।
यत् । वा॒म् । प॒ज्रासः॑ । अ॒श्वि॒ना॒ । हव॑न्ते । या॒तम् । इ॒षा । च॒ । वि॒दुषे॑ । च॒ । वाज॑म् ॥

सायणभाष्यम्

हे सुदानू शोभनदानावश्विनौ वां युवयोः संबंधीन्येतानि समनंतरोक्तानि वीर्याणि श्रवस्या श्रवणीयानि सर्वैर्ज्ञातव्यानि भवंति । तदर्थं रोदस्योर्द्यावाप्रथिव्यावित्येके । नि १२-१ । इति । तथा च तैत्तिरीयकम् । इमे अश्विना संवत्सरोऽग्निर्वैश्वानर इति । तयोर्युवयोः सदनं स्तोतृसमीपे निवेशनं प्रसादनहेतुभूतं वांगूषमाघोषणीयं ब्रह्म मंत्ररूपं स्तोत्रं निष्पन्नमिति शेषः । यद्यदा पज्रासोंऽगिरसां गोत्रोत्पन्ना यजमाना हे अश्विनौ वां युवां हवंते स्तुतिभिरात्मरक्षणार्थमाह्वयंति तदानीमिषा दातव्येनान्नेन सहा यातम् । आगच्छतं च । विदुषे युष्मद्विषयं स्तोत्रं जानते मह्यं च वाजमन्नं बलं वा प्रयच्छतमिति शेषः ॥ यातम् । चवायोगेः प्रथमेति निघातप्रतिषेधः । विदुषे । विद ज्ञाने । विदेः शतुर्वसुः । वसो संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ १० ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४