मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् १४

संहिता

यु॒वं तुग्रा॑य पू॒र्व्येभि॒रेवै॑ः पुनर्म॒न्याव॑भवतं युवाना ।
यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद्विभि॑रूहथुरृ॒ज्रेभि॒रश्वै॑ः ॥

पदपाठः

यु॒वम् । तुग्रा॑य । पू॒र्व्येभिः॑ । एवैः॑ । पु॒नः॒ऽम॒न्यौ । अ॒भ॒व॒त॒म् । यु॒वा॒ना॒ ।
यु॒वम् । भु॒ज्युम् । अर्ण॑सः । निः । स॒मु॒द्रात् । विऽभिः॑ । ऊ॒ह॒थुः॒ । ऋ॒ज्रेभिः॑ । अश्वैः॑ ॥

सायणभाष्यम्

हे युवाना दुःखानां यावयितारावश्विनौ युवं युवां पूर्व्येभिः । पुराणनामैतत् । पूर्वकालीनैश्चिरंतनैरेवैः स्तुत्यं प्रति गंतृभिः सोत्रैस्तुग्राय भुज्योर्जनकस्य संबंधिभिः पुनर्मन्यौ यथा भुज्योः समुद्रगमनात्पूर्वं युवां स्तोतव्यौ तथा पुनरपीदानीं स्तोतव्यावभवतम् । यदा युवां समुद्रमध्ये सेनया सह निमग्नं भुज्युं तुग्रस्य पुत्रमर्णसोऽर्णस्वतः प्रौढोदकयुक्तात्समुद्रादंबुराशेः सकाशाद्विभिर्गंतृभिर्नौभिर्ऋज्रेभिः शीघ्रगतियुक्तैरश्वैश्च निरूहथुः निर्गमय्य पितृसमीपं प्रापितवंतौ । तदानीं पुनरप्यतिशयेन स्तोतव्यौ जातावित्यर्थः । तुग्रो ह भुज्युम् । ऋ १-११६-३ । इत्यत्रोक्तमाख्यानमत्राप्यनुसंधेयं ॥ एवैः । इण् गतौ । इण् शीङ्भ्यां वन् । पुनर्मन्यौ । मन ज्ञाने । अत्र स्तुत्यर्थः । मन्यते स्तौतीति मना स्तुतिः । पचाद्यच् । छंदसि चेत्यर्हार्थे यः । युवाना । यु मिश्रणामिश्रणयोः । कनिन्युवृषीत्यादिना कनिन् । सुपां सुलुगिति विभक्तेराकारः । अर्णसः अर्णःशब्दादुत्पन्नस्य मत्वर्थीयस्य बहुलं छंदसीति बहुलग्रहणाल्पोपः । सर्वे विधयश्छंदसि विकल्प्यंत इति विभक्त्युदात्तस्य विकल्पनादभावः । ऋज्रेभिः । ऋज गतिस्थानार्जनोपार्जनेषु । ऋजेंद्रेत्यागौ रन्प्रत्ययांतो निपातितः । बहुलं छंदसीति भिस ऐसभावः ॥ १४ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५