मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११८, ऋक् ७

संहिता

यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तम् ।
यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षु॒ः प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ॥

पदपाठः

यु॒वम् । अत्र॑ये । अव॑ऽनीताय । त॒प्तम् । ऊर्ज॑म् । ओ॒मान॑म् । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् ।
यु॒वम् । कण्वा॑य । अपि॑ऽरिप्ताय । चक्षुः॑ । प्रति॑ । अ॒ध॒त्त॒म् । सु॒ऽष्टु॒तिम् । जु॒जु॒षा॒णा ॥

सायणभाष्यम्

हे अश्विनौ युवं युवामवनीताय शतद्वारे पीडायंत्रगृहेऽवस्तान्नीतायात्रये तप्तं पीडार्थं प्रक्षिप्तं तुषाग्निं शीतेनोदकेनावारयेथाम् । अपि चास्मा अत्रय ओमानं सुखकरमूर्जं रसवदन्नमधत्तम् । प्रायच्छतम् । तथा सुष्टुतिं शोभनां स्तुतिं जुजुषाणा सेवमानौ युवामपिरिप्ता यासुरैर्ब्राह्मण्यपरीक्षार्थमिहासीनः सन् व्युष्टामुषसं जानीहीत्यंधकारवति गृहे प्रवेशिताय कण्वायर्षये चक्षुर्व्युष्टाया उषसः प्रकाशकं वीणाशब्दं प्रत्यधत्तम् । कृतवंतौ । यद्वा । अपिरिप्तायापिलिप्ताय पटलेन पिहितदृष्टय एवंविधाय कण्वाय चक्षुरिंद्रियं प्रत्यधत्तम् । प्रत्यस्थापयतं ॥ ओमानम् । अवतेरौणादिको मनिः । ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । गुणः । अपिरिप्ताय । लिप उपदेहे । अस्मात्कर्मणि निष्ठा । कपिलकादित्वाल्लत्वविकल्पः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । जुजुषाणा । जुषी प्रीतिसेवनयोः । छांदसो लिट् । लिटः कानज्वा । सुपां सुलुगिति विभक्तेराकारः ॥ ७ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९