मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११९, ऋक् ६

संहिता

यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये ।
यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ॥

पदपाठः

यु॒वम् । रे॒भम् । परि॑ऽसूतेः । उ॒रु॒ष्य॒थः॒ । हि॒मेन॑ । घ॒र्मम् । परि॑ऽतप्तम् । अत्र॑ये ।
यु॒वम् । श॒योः । अ॒व॒सम् । पि॒प्य॒थुः॒ । गवि॑ । प्र । दी॒र्घेण॑ । वन्द॑नः । ता॒रि॒ । आयु॑षा ॥

सायणभाष्यम्

हे अश्विनौ युवं युवां रेभमृषिं परिषूतेः परितः प्रेरकादुपद्रवात्कॊपपतनाद्वोरुप्यथः । रक्षथः । उरुष्यती रक्षाकर्मेति यास्कः (नि ५-२३) तथात्रय ऋषिये परितप्तम् । परितस्तप्तं घर्ममसुरैः पीडार्थं प्रक्षिप्तं दीप्यमानं तुषाग्निं हिमेन शीतेनोदकेनावारयेथाम् । यद्वा । हविषामत्रये भक्षयित्रेऽग्नये परितप्तं सूर्यकिरणैः संतप्तं घर्मम् । अहर्नामैतत् । अहर्हिमेन वृष्ट्युदकेन हविःसंपादकव्रीह्याद्युत्पत्त्यर्थमवारयेथाम् । अपि च शयोरेतत्संज्ञ स्यर्षेर्गवि निवृत्तप्रसवायां धेनाववसं रक्षकं पयो युवं युवां पिप्यथुः । प्रवर्धितवंतौ । तथा जीर्णांगो वंदन ऋषिर्दीर्घेणायुषा प्र तारि । युवाभ्यां प्रवर्धीतः । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ अवसम् । अवतेरौणादिकोऽसच् । पिप्यथुः । प्यायी वृद्धौ । व्यत्ययेन परस्मैपदम् । लिड्यङोश्च (पा ६-१-२९) इति पीभावः ॥ ६ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१