मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११९, ऋक् १०

संहिता

यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः ।
शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥

पदपाठः

यु॒वम् । पे॒दवे॑ । पु॒रु॒ऽवार॑म् । अ॒श्वि॒ना॒ । स्पृ॒धाम् । श्वे॒तम् । त॒रु॒तार॑म् । दु॒व॒स्य॒थः॒ ।
शर्यैः॑ । अ॒भिऽद्यु॑म् । पृत॑नासु । दु॒स्तर॑म् । च॒र्कृत्य॑म् । इन्द्र॑म्ऽइव । च॒र्ष॒णि॒ऽसह॑म् ॥

सायणभाष्यम्

अश्विना हे अश्विनौ पेदवे पेदुनाम्ने राज्ञे पुरुवारं बहुभिर्वरणीयं स्पृधां संग्रामे स्पर्धमानानां शत्रूणां तरुतारं तारकं श्वेतं शुभ्रवर्णमिं द्राल्लब्धमश्वं युवं युवां दुवस्यथः । दत्तवंतौ । पुनरपि कीदृशम् । शर्यैः । शीर्यंत इति शर्या योद्धारः । तैः पृतनासु संगामेषु दुस्तरं तरीतुमशक्यं अभिद्युमभिगतदीप्तिं चर्कृत्यं सर्वेषु कार्येषु पुनःपुनः प्रयोज्यं इंद्रमिव चर्षणीसहं इंद्रो यथा शत्रूनभिभवति एवं शत्रुजनानामभिभवितारमित्यर्थः ॥ स्पृधाम् । स्पर्ध संघर्षे । क्विप्चेति क्विप् । चशब्देन दृशिग्रहणानुकर्षणात्तस्य च विध्यंतरोपसंग्रहार्थत्वादकारस्य लोपो रेफस्य च संप्रसारणम् । सावेकाच इति विभक्तेरुदात्तत्वम् । तरुतारम् । तॄ प्लवनतरणयोः । अस्मात्तृ चि ग्रसितस्कभितस्तभितेत्यादौ निपातनाद्रूपसिद्धिः । चर्कृत्यम् । करोतेर्यङ् लुगंताद्विभाषा कृवृषोरिति क्यप् । ततस्तुक् ॥ १० ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१