मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् ७

संहिता

यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतम् ।
ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥

पदपाठः

यु॒वम् । हि । आस्त॑म् । म॒हः । रन् । यु॒वम् । वा॒ । यत् । निः॒ऽअत॑तंसतम् ।
ता । नः॒ । व॒सू॒ इति॑ । सु॒ऽगो॒पा । स्या॒त॒म् । पा॒तम् । नः॒ । वृका॑त् । अ॒घ॒ऽयोः ॥

सायणभाष्यम्

हे अश्विनौ महो महतो धनस्य रन् रातारौ दातारौ युवं युवां कंचनास्तम् । ॥॥॥॥निरततंसतम् । धनानि निरगमयतम् । रक्षकौ विनाशकावपि युवमेवेत्यर्थः । हे वसू वासयितारावश्विनौ ता तादृशौ युवां नोऽस्माकं सुगोपा सुष्ठु गोपायितारौ रक्षितारौ स्यातम् । भवतम् । अपि च नोऽस्मानघायोरघं पापफलमस्माकमिच्छतो वृकात्स्तेनात्पातम् । रक्षतं ॥ महः । महतः । छांसोऽच्छब्दलोपः । रन् । रन्नितिवत्प्रक्रियोन्नेया । व्यत्ययेनैकवचनम् । निरततंसतम् । तसि अलंकारे । अस्माण्ण्यंताल्लुङि णिश्रिद्रुस्रुभ्य इति च्लेश्चङ् द्विर्वचनादि च । गरुसं ज्ञाया लङुसंज्ञाया बाधितत्वात्सन्वद्भावाभावः । सुगोपा । सुपां सुलुगिति विभक्तेर्लुक् । अघायोः । अघं परेषामिच्छति । छंदसि परेच्छायामिति क्यच् । अश्वाघस्यादित्यात्वम् । क्याच्छंदसीत्युप्रत्ययः ॥ ७ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३