मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२२, ऋक् ७

संहिता

स्तु॒षे सा वां॑ वरुण मित्र रा॒तिर्गवां॑ श॒ता पृ॒क्षया॑मेषु प॒ज्रे ।
श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा॑नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो॑ अग्मन् ॥

पदपाठः

स्तु॒षे । सा । वा॒म् । व॒रु॒ण॒ । मि॒त्र॒ । रा॒तिः । गवा॑म् । श॒ता । पृ॒क्षऽया॑मेषु । प॒ज्रे ।
श्रु॒तऽर॑थे । प्रि॒यऽर॑थे । दधा॑नाः । स॒द्यः । पु॒ष्टिम् । नि॒ऽरु॒न्धा॒नासः॑ । अ॒ग्म॒न् ॥

सायणभाष्यम्

हेमित्र हेवरुणदेव वांयुवामहंस्तुषेस्तुवे व्यत्ययेनमध्यमःयुवयोः संबन्धिनीसाप्रसिद्धारातिदांनंश- ताशतानां शतसंख्यानामपरिमितानां गवांसंबन्धिनीअसंख्यातगोविषयारातिः पज्रेकक्षीवतिमयि पृक्षयामेषु पृक्षइत्यकारान्तोऽप्यस्ति पृक्षाणामन्नानांनियमनंयेषुस्तोत्रेषुयज्ञेषुवातेषुनिमित्तभूतेषु भवत्वितिशेषः किंच मित्रादयोदेवाः श्रुतरथे सर्वत्रप्रसिद्धरथोपेतेप्रियरथेप्रीयमाणरथयुक्तेसर्वदा रथप्रियेपज्रेमय्येवदधानाः प्रीतिंधारयन्तः सद्यः आगमनानन्तरमेवपुष्टिंगवादिपोषंनिरुन्धानासः अवरन्धानाः अस्मास्वेवस्थापयन्तः यद्वा मयिपुष्टिंदधानाः कुर्वाणाः निरुन्धानासः कृतामेवपुष्टिं- मयिस्थिरांकुर्वन्तः अग्मन् आगच्छन्तु ॥ रातिः रादाने भावेक्तिन् मन्त्रेवृषेत्यादिनाक्तिनउदात्तत्वम् । शता सुपांसुलुगितिषष्ठ्याः पूर्वसवर्णदीर्घत्वम् । दधानाः जुहोत्यादित्वाच्छपः श्लुः अभ्यस्तानामा- दिरित्याद्युदात्तत्वम् । अग्मन् गमेश्छान्दसेलुङि मन्त्रेघसेत्यादिनाच्लेर्लुक् गमहनेत्युपषालोपः ॥ ७ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः