मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२२, ऋक् १५

संहिता

च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः ।
रथो॑ वां मित्रावरुणा दी॒र्घाप्सा॒ः स्यूम॑गभस्ति॒ः सूरो॒ नाद्यौ॑त् ॥

पदपाठः

च॒त्वारः॑ । मा॒ । म॒श॒र्शार॑स्य । शिश्वः॑ । त्रयः॑ । राज्ञः॑ । आय॑वसस्य । जि॒ष्णोः ।
रथः॑ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दी॒र्घऽअ॑प्साः । स्यूम॑ऽगभस्तिः । सूरः॑ । न । अ॒द्यौ॒त् ॥

सायणभाष्यम्

मामांकक्षीवन्तं मशर्शारस्यमशकीकृत्यभृशंश्रृणातिशारयतिवामित्रानितिमशर्शारःएतन्नामकस्य- राज्ञः शिश्वः शिशवः शिशुवदप्रबुद्धाः चत्वारः पुत्राः बाधन्तइतिशेषः शिशुशब्दस्य जसादिषुछन्द- सिवावचनमितिगूणाभावःतथा आयवसस्यसर्वतः प्राप्तान्नस्यएतन्नाम्नोराज्ञोजिष्णोर्जयशीलस्यपुत्रा- स्त्रयस्तेऽपिबाधन्तइतिशेषः हेमित्रावरुणाएतन्नामानौदेवौ वांयुवयोः संबन्धी रथोदीर्घाप्साः अप्स- इतिरूपनाम अतिविस्तृतरूपः स्यूमगभस्तिः स्यूममितिसुखनाम सुखकरदीप्तिः सन् सूरोन सूर्यइव अद्यौत् द्योततांयुक्तानामस्मद्विरोधिनांपुरतः स्फुरन्भयजनकोभवत्वित्यर्थः द्युतेश्छन्दसिलुङ्लङ् लि- टइतिलुङ् द्युद्भ्योलुङीतिपरस्मैपदम् सिचिवृद्धिः परस्मैपदेष्विति वृद्धिः बहुलंछन्दसीतीडभावः हल्ङ्यादिसंयोगान्तलोपौ यद्वा द्युअभिगमने आदादिकः छान्दसेलङि उतोवृद्धिर्लुकिहलीतिवृद्धिः ॥ १५ ॥

कदित्थेत्यस्मिन्नष्टादशानुवाकेषट्सूक्तानि तत्रपृथूरथइतितृतीयंसूक्तंत्रयोदशर्चं अत्रानुक्रमणिका- पृथुःसप्तोनोषस्यंत्विति दीर्घतमसःपुत्रःकक्षीवानृषिः ऋषिश्चान्यस्मादृषेरितिपरिभाषितत्वात् अना- देशपरिभाषयात्रिष्टुप् छन्दः तुशब्दप्रयोगादिदमादिकेसूक्तेउषोदेवताके प्रातरनुवाकेउषस्येक्रतावस्य- चोत्तरस्यचविनियोगः अथोषस्यइतिसूत्रितम् पृथूरथइतिसूक्तेप्रत्यर्चिरित्यष्टाविति तथाश्विनशस्त्रे- इदमादिसूक्तद्वयस्यविनियोगः प्रातरनुवाकन्यायेनेत्यतिदिष्टत्वात् ।

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः