मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२४, ऋक् ३

संहिता

ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा॑ना सम॒ना पु॒रस्ता॑त् ।
ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥

पदपाठः

ए॒षा । दि॒वः । दु॒हि॒ता । प्रति॑ । अ॒द॒र्शि॒ । ज्योतिः॑ । वसा॑ना । स॒म॒ना । पु॒रस्ता॑त् ।
ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥

सायणभाष्यम्

एषोषाः दिवोद्योतमानात्मकस्यद्युलोकस्यदुहिता दुहितृस्थानीयाततउत्पद्यमानत्वात् दुहितेत्यु- पचर्यते पुरस्तात्पूर्वस्यांदिशिप्रतिप्रत्येकं अदर्शिदृश्यते सर्वेषामपिप्राणिनामाभिमुख्येनप्रकाशतइत्य- र्थः कीदृशीसाज्योतिर्वसाना तेजोरूपंवस्त्रमाच्छादयन्ती तेजसाप्रकाशयन्ती समना सम्यङ्मनयित्री- चेष्टयित्री अन्तर्भावितण्यर्थोऽयं यद्वा सहयुगपदेव मन्यतेवबुध्यते प्राणिभिरितिसमना व्युत्पत्त्यनव- धारणादनवग्रहः सातादृशीः ऋतस्यादित्यस्यपन्थां पन्थानंमेरोः प्रान्तप्रदेशं अनुक्रमेणसाधुसम्यगे- तिगच्छति सूर्योयत्रयत्रगच्छति तत्रतत्रपुरस्तादुषाअपिगच्छतीत्यर्थः सैव विशॆष्यते—प्रजानतीव प्रियभूतस्यसूर्यस्यमार्गोमयापिगन्तव्यइतिचेतयन्तीव यथालोकेप्रियतमेऽनुरागयुक्ताकाचिद्भर्तारं सर्वास्ववस्थासुनविमुञ्चति तथेयमपीत्यर्थः किंच दिशःप्रागादिकानमिनाति नहिनस्ति किंतूषायत्र- गच्छतिसाप्राचीत्येवंप्रागादिव्यवहारंकरोतीत्यर्थः ॥ ३ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः