मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२८, ऋक् २

संहिता

तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता॑ता ह॒विष्म॑ता ।
स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू॑र्यति ।
यं मा॑त॒रिश्वा॒ मन॑वे परा॒वतो॑ दे॒वं भाः प॑रा॒वतः॑ ॥

पदपाठः

तम् । य॒ज्ञ॒ऽसाध॑म् । अपि॑ । वा॒त॒या॒म॒सि॒ । ऋ॒तस्य॑ । प॒था । नम॑सा । ह॒विष्म॑ता । दे॒वऽता॑ता । ह॒विष्म॑ता ।
सः । नः॒ । ऊ॒र्जाम् । उ॒प॒ऽआभृ॑ति । अ॒या । कृ॒पा । न । जू॒र्य॒ति॒ ।
यम् । मा॒त॒रिश्वा॑ । मन॑वे । प॒रा॒ऽवतः॑ । दे॒वम् । भारिति॒ भाः । प॒रा॒ऽवतः॑ ॥

सायणभाष्यम्

यज्ञसाधंयज्ञस्यसाधकं साध्नोतेःक्विपि कृदुत्तरपदप्रकृतिस्वरत्वं तमग्निंवेद्यांस्थापितं अपि वा- तयामसि अपिःसंभावनार्थः आपरितोषंसेवामहे वातगतिसुखसेवनयोः चौरादिकः इदन्तोमसिः केनोपायेनेतितदुच्यते—ऋतस्यपथायागस्यमार्गेण यागानुष्ठानेन यज्ञेनदेवेभ्यइतिश्रुतेः । यज्ञे नदेव- स्यमहतीप्रीतिर्भवति यद्वा ऋतस्ययज्ञस्य पंथामार्गस्तीर्थाख्यः पूर्वेणोत्करमपरेणप्रणीताइत्यादि- सूत्रोक्तः तेनमार्गेणगत्वापुनः केन हविष्मता आज्यादिप्रदेयद्रव्यवता नमसा नमस्कारोपलक्षणेन स्तोत्रेणोपस्थानेनवातदुभयेनेत्यर्थः कुत्रेतितदुच्यते हविष्मताहविष्मति आज्यपुरोडाशादिबहुहवि- र्युक्तेदेवतातादेवानांविस्तारयुक्तेयज्ञे किंच सोग्निः नोऽस्मत्संबन्धिनां ऊर्जामन्नानांहविर्लक्षणानां- उपाभृति उपाहरणेतत्स्वीकारविषयेउपाङुपसृष्टाद्धरतेःक्तिन् हृग्रहोर्भइतिभत्वं सुपांसुलुगितिसप्त- म्यालुक् तादौचेत्यनन्तरस्यगतेः प्रकृतिस्वरत्वम् अयाकृपा अनया सामर्थ्यलक्षणयाकल्पनया हविः स्वीकरणरूपया नजूर्यति यज्ञसमाप्तिपर्यन्तंननश्यति अजरोवर्ततइत्यर्थः सइत्युक्तंकइत्याह—यमग्निं- देवंद्योतनशीलंमातरिश्वाअन्तरिक्षसंचारी वायुः पूर्वं मनवेमनोरर्थायपरावतः अतिदूरंगतवतः आदित्यात् भाः अभासीत् औचित्येनभूमौस्थापितवानित्यर्थः तद्वत्परावतः दूराद्देवंअग्निं अस्मद्दे- वयजनंप्रतिस्थापयत्वित्यर्थः ॥ २ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४