मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३१, ऋक् ३

संहिता

वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य नि॒ःसृज॒ः सक्ष॑न्त इन्द्र नि॒ःसृजः॑ ।
यद्ग॒व्यन्ता॒ द्वा जना॒ स्व१॒॑र्यन्ता॑ स॒मूह॑सि ।
आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥

पदपाठः

वि । त्वा॒ । त॒त॒स्रे॒ । मि॒थु॒नाः । अ॒व॒स्यवः॑ । व्र॒जस्य॑ । सा॒ता । गव्य॑स्य । निः॒ऽसृजः॑ । सक्ष॑न्तः । इ॒न्द्र॒ । निः॒ऽसृजः॑ ।
यत् । ग॒व्यन्ता॑ । द्वा । जना॑ । स्वः॑ । यन्ता॑ । स॒म्ऽऊह॑सि ।
आ॒विः । करि॑क्रत् । वृष॑णम् । स॒चा॒ऽभुव॑म् । वज्र॑म् । इ॒न्द्र॒ । स॒चा॒ऽभुव॑म् ॥

सायणभाष्यम्

हेइन्द्र त्वात्वामुद्दिश्य मिथुनाः पत्नीसहितायजमानाः विततस्रे यज्ञंवितन्वते यद्वा यज्ञेपयोव्रता- दिनात्मानमुपक्षयन्ति तसुउपक्षये छान्दसेलिटि इरयोरेइतिरेभावः किमर्थंगव्यस्यव्रजस्य साता ग- वांसंबन्धिनःयूथस्यलाभेनिमित्तभूतेसति नचसर्वत्राग्निहोत्रादिनित्यवाक्येषु कारीरीचित्रादिकाम्य- वाक्येषु यस्योदयंयस्यगृहानित्यादिनैमित्तिकवाक्येषु पुरुषस्यैवार्थित्वादेः सद्भावात्तस्यैवाधिकारः स्त्रियास्तु सत्यप्यर्थित्वेऽध्ययमाभावेनविद्वात्तायाअभावात् अतएवसामर्थ्याभावाच्चनास्त्यधिकार- इतिवाच्यम् यद्यपिस्त्रियानास्तिपृथगधिकारः तथापिपूर्वमीमांसायांषष्ठेअधिकाराध्याये तृतीयचतु- र्थाभ्यामधिकरणाभ्यांअस्त्येवस्त्रियाअधिकारः सचपत्यासहेतिप्रपंचितत्वात् जायापतीअग्निमादधी- यातामित्याधानविधानात् स्मृतिषुचनास्तिस्त्रीणांपृथग्यज्ञोनव्रतमितिपृथगधिकारस्यैवनिवारित- त्वात् अस्त्येवस्त्रियाःपत्यासहाधिकारः अध्ययनाभावेऽपिवेदंपत्न्यैप्रदायवाचयेदितिसूत्रकारवचनात् पत्न्यन्वास्तेइत्यादिविधिषु सुप्रजसस्त्वावयमित्यादिमन्त्रविधानाच्च यत्रवचनमस्तितत्रास्त्येवमन्त्रे- धिकारः किंहिवचनेनकुर्यान्नास्तिवचनस्यातिभारइति न्यायात् तस्मान्मिथुनायज्ञंततस्रइत्येतद्युक्तम् कीदृशास्तेअवस्यवः इन्द्रायात्मनेतृप्तिमिच्छन्तः निःसृजः निःशेषेणहविस्त्यजन्तः सक्षन्तः सक्षतिर्ग- त्यर्थः त्वांसंभजमानाः पुनस्तएवविशेष्यन्ते निःसृजः फलप्रतिबन्धकंपापंनिर्गमयन्तः कस्तत्रविशेष- इतितदुच्यते यद्यस्मात्कारणात् गव्यन्ता गामात्मनइच्छन्तौ गोशब्दात्सुपआत्मनःक्यच् वान्तोयिप्र- त्ययेइत्यवादेशः स्वर्यन्ता स्वर्गंयन्तौ गन्तुमुद्युक्तौ द्वाजना द्वौजायापतिरूपौजनौसमूहसि संयुक्तयोरे- वाभिमतंस्वर्गादिकंप्रापयसि यद्वा सम्यगनुष्ठितवन्तावित्यूहसिनिश्चिनोषि अतः पत्नीसहिताअनुति- ष्ठन्तीत्यर्थः किंच हेइन्द्र त्वंवृषणंवर्षकंकामानांसचाभुवं सहैवोत्पन्नं त्वयाविनाभूतं तथा सचाभुवं शत्रुवधादिव्यापारसामर्थ्येनसहैवोत्पन्नं वज्रं आविष्करिक्रत् आविश्ख्कुर्वन्प्रकटयन्वर्तसइतिशेषः ॥ ३ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०