मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३२, ऋक् १

संहिता

त्वया॑ व॒यं म॑घव॒न्पूर्व्ये॒ धन॒ इन्द्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः ।
नेदि॑ष्ठे अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु॑न्व॒ते ।
अ॒स्मिन्य॒ज्ञे वि च॑येमा॒ भरे॑ कृ॒तं वा॑ज॒यन्तो॒ भरे॑ कृ॒तम् ॥

पदपाठः

त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । पूर्व्ये॑ । धने॑ । इन्द्र॑त्वाऽऊताः । स॒स॒ह्या॒म॒ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः ।
नेदि॑ष्ठे । अ॒स्मिन् । अह॑नि । अधि॑ । वो॒च॒ । नु । सु॒न्व॒ते ।
अ॒स्मिन् । य॒ज्ञे । वि । च॒ये॒म॒ । भरे॑ । कृ॒तम् । वा॒ज॒ऽयन्तः॑ । भरे॑ । कृ॒तम् ॥

सायणभाष्यम्

हेमघवन् मघःसौख्यंतद्वन्निन्द्र त्वया साधनेनयुक्तावयं अतएवेन्द्रत्वोता अतिप्रबलेनेन्द्रेण त्वयार- क्षिताःसन्तः प्रत्ययोत्तरपदयोश्चेतित्वादेशः छान्दसमात्वं पृतन्यतः पृतनामान्मनइच्छतः प्रबलसेना- युक्तान् शत्रून् ससह्याम अभिभवेम तथा वनुष्यतः अस्मत्प्रहारायागच्छतः शत्रून्वनुयाम तेषामागम- नात्पूर्वमेववयंसंभजेम किंच पूर्व्येधनेऽस्मिन्यज्ञे नेदिष्ठे अत्यन्तसंनिहिते अस्मिन्नहनिअभिषवयुक्ते अद्यतनेहनिसुन्वते यजमानाय तदर्थं अधिवोचतं हविः प्रदंयजमानंयज्ञंवा नुक्षिप्रं अधिकंब्रूहि लोटि- व्यत्ययेनाङ् वचउम् किंच हेइन्द्र वयं यजमानाः भरे संग्रामे कृतं जयस्यकर्तारंत्वामुद्दिश्य तज्जयार्थं वाजयन्तः हविर्लक्षणान्नमुपाचरन्तः विचयेम स्तोत्रादिकं हविरादिकंवा विचिनुयाम चिनोतेर्व्यत्य- येनशप् पुनः कीदृशंत्वां भरेदेवानां संग्रामे असुरजये देवानां सम्यग् भरणेवा कृतंकर्तारं भरइतिसं- ग्रामनाम भरतेर्वाहरतेर्वेतियास्कः ॥ १ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१