मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३६, ऋक् ६

संहिता

नमो॑ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे॑ सुमृळी॒काय॑ मी॒ळ्हुषे॑ ।
इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम॑र्य॒मणं॒ भग॑म् ।
ज्योग्जीव॑न्तः प्र॒जया॑ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ॥

पदपाठः

नमः॑ । दि॒वे । बृ॒ह॒ते । रोद॑सीभ्याम् । मि॒त्राय॑ । वो॒च॒म् । वरु॑णाय । मी॒ळ्हुषे॑ । सु॒ऽमृ॒ळी॒काय॑ । मी॒ळ्हुषे॑ ।
इन्द्र॑म् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । द्यु॒क्षम् । अ॒र्य॒मण॑म् । भग॑म् ।
ज्योक् । जीव॑न्तः । प्र॒ऽजया॑ । स॒चे॒म॒हि॒ । सोम॑स्य । ऊ॒ती । स॒चे॒म॒हि॒ ॥

सायणभाष्यम्

दिवे द्योतमानाय सूर्यायनमोवोचं नमस्कारोपलक्षितं स्तोत्रंवोचंब्रवीमि स्तौमीत्यर्थः कीदृशाय- तस्मै बृहतेमहते बृहन्महतोरुपसंख्यानमितिविभक्तिरुदात्ता स्तुत्याय तथारोदसीभ्यां द्यावापृथिवी- भ्यां तदभिमानिदेवाभ्यांनमोवोचं तथामित्रायसर्वजनहिताय अहरभिमानिदेवाय नमोवोचं तद्वद्व- रुणाय आवरकाय रात्र्यभिमानिदेवाय तथामीह्ळुषे अभिमतफलस्य सेक्रेरुद्राय कीदृशायतस्मै सुमृ- ळीकायशोभनसुखयित्रे पुनःसएवविशेष्यते मीह्ळुषे सुमृडीकायेतिद्वेप्रत्येकविशॆषणभूते इदानीं यज- मानः ऋत्विजं स्वात्मानंवाप्रतिब्रवीति हेहोतःहेआत्मन्वा इन्द्रमग्निं द्युक्षंदीप्तिमन्तमर्यमणं भगंच उपउपेत्य बुद्भ्याप्राप्यस्तुहि स्तुतिंकुरु अस्मदनुग्रहात् ज्योक् चिरकालंजीवन्तोजीवनोपेतावयं प्रजयापुत्रभृत्यादिना सचेमहि संगताभूयास्म किंच सोमस्यइन्दोरूतीऊत्यासचेमही तमपिस्तुत्वा तत्कारितेनरक्षणेन सहिताभूयास्मेत्यर्थः ॥ ६ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६