मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३७, ऋक् १

संहिता

सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे ।
आ रा॑जाना दिविस्पृशास्म॒त्रा ग॑न्त॒मुप॑ नः ।
इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिर॒ः सोमा॑ः शु॒क्रा गवा॑शिरः ॥

पदपाठः

सु॒षु॒म । आ । या॒त॒म् । अद्रि॑ऽभिः । गोऽश्री॑ताः । म॒त्स॒राः । इ॒मे । सोमा॑सः । म॒त्स॒राः । इ॒मे ।
आ । रा॒जा॒ना॒ । दि॒वि॒ऽस्पृ॒शा॒ । अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ ।
इ॒मे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । गोऽआ॑शिरः । सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदायोवेदेभ्योऽखिलंजगत् ॥ निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथद्वितीयाध्यायआरभ्यते सुषुमायातमितितृचात्मकंचतुर्थंसूक्तम् पारुच्छेपमतिशाक्वरं षष्ट्यक्षरोपेतत्वात् पूर्वतुशब्दप्रयोगान्मैत्रावरुणं अत्रात्यष्टिपरिभाषानाश्रीयते अतिशाक्वरमितिवि- शेषितत्वात् अत्रानुक्रमणिका—सुषुमतृचमतिशाक्वरमिति । दशरात्रस्यषष्ठेहनिप्रातःसवने प्रउगश- स्त्रेइदंसूक्तंमित्रावरुणदेवत्यंतृतीयंतृचम् सूत्रितंच—स्तीर्णंबर्हिरितितृचौसुषुमायातमद्रिभिरिति तथास्मिन्नेव मैत्रावरुणस्य प्रस्थितयाज्यायाःपुरस्तादाद्याप्रक्षेपणीया षष्ठस्यप्रातः सवनइतिखण्डे- सूत्रितम्—सुषुमायातमद्रिभिरिति ।

हेमित्रावरुणौ आयातं अस्मद्यज्ञंप्रत्यागच्छतं आगमनायकिमस्तीतिचेत्तत्राह—अद्रिभिः अभिष- वसाधनैर्ग्रावभिः सुषुम सोमंसुतवन्तोवयं सुनोतेर्लिटिरूपं अतोगोश्रीताः विकारेप्रकृतिशब्दःपयोभि- र्मिश्रिताः तस्मान्मैत्रावरुणंपयसाश्रीणातीतिहिब्राह्मणम् । मत्सराः तृप्तिहेतवः सोमाः मत्सरःसोमो- मन्दतेस्तृप्तिकर्मणइतियास्कः । इमेपुरतोगृहीतावर्तंते अतआयातं पुनस्तएवविशेष्यन्ते इमेसोमासो- मत्सराः मदहेतवः मादनेमात्सर्यवन्तोवा इतरयज्ञगतसोमेभ्यः सोमाः कीदृशौयुवां राजानाराजन- शीलौ दिविस्पृशाद्युलोकवासिनौ हृद्युभ्यांङेरुपसंख्यानमित्यलुक् ईदृशौ युवां अस्मत्राअस्मासुमध्ये अस्मत्पालकौवा युवांनोऽस्मत्संबन्धिनं यज्ञं उपागतं समीपे आगच्छतं किंच हेमित्रावरुणा एतन्ना- मानौदेवौ वांयुवयोरर्थाय इमे सोमाः गवाशिरः पूर्ववद्विकारेप्रकृतिशब्दः गोभिः क्षीरैः आशिरोमि- श्रिताःसंजाताः किंच गवाशिरः गोभिःउदकैर्मिश्रिताःसंजाताः यद्वा गोभिः स्तुतिलक्षणैर्मन्त्रैर्मिश्रि- ताः अतएवशुक्रादीप्ताःसंजाताः आशिरमवनयति शुक्रत्वायेतिश्रुतेः ॥ १ ॥

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः